SearchBrowseAboutContactDonate
Page Preview
Page 204
Loading...
Download File
Download File
Page Text
________________ श६ ] प्रथमः प्रत्यक्ष प्रस्तावः न्तरसारणमर्थचत् तत्कथमनवस्थानमिति ? रादत्यसदेव सम शब्दस्य स्वप्रतिपादनस्याभाव्याभावात् । तद्भावे वा श्रोत्रज्ञानेऽपि खबावकत्वेनैव तस्यावभासनात् स्मरणवत्कथं तस्यापि निर्वि कल्पकस्वम् ? तंत्र संस्य न थामासनमिति चेत्; किं तर्हि स्यात् । अप्रविभासनमिति चेत्; न तज्ज्ञानस्य निर्विषयत्वप्रसङ्गात् न च विषयाचं विज्ञानमिति श्रोत्रज्ञानव्यवहार विध्वंसनमेव प्राप्तम् । अन्यथाऽयमासनमिति चेत्; न; तस्याभ्रान्तत्वेन प्रत्याभावापत्तेः । यन्त्र शब्दस्य ५ स्वप्रतिपादन स्वाभाव्यम् । तथा चेत् स्मरणेऽपि कथं तस्येव प्रतिभासनम् ? अथ स्मरणमतद्रूपमपि तमिव अद्योतयति । कुत एतत ? तस्य विकल्पत्वेनैव स्वाभाव्यादिति चेत्; तदपि कुतः ? वाचकरूपविद्योतनादिति चेत्; न; परस्पराश्रयात् विकल्पत्वाद्वाचकरूपावद्योत नम्, ततश्च विकल्पत्वमिति । अन्यदेव तस्य विकल्पत्वनिबन्धनं वाथकरूपाद्योतननिति चेत्; न; तस्याऽभावान् । भावे तदपि यदि तत्परिकल्पितं स एव दोषः तदोवनात्तस्य १० चिकल्पत्यम्, ततश्च तदवद्योतनमिति । पुनस्तद्विकल्पत्यनिबन्धनस्या परतद्वद्योतनस्य परिकल्पना यां Centre १ १३७ अपि च, "स्वाभिलापसम्बद्धा एवार्था विज्ञानैर्व्यवसीयन्ने" [ 'इसि बाणेन स एव तदभिलापो वक्तव्यः । पदं वाक्यं वेति चेत् नतु वाक्यं नाम पदसन्दोह कल्पितं नाखण्डैकरूपं तस्य निषेतत्यमानत्वात् ततः पयोजनया "तद्वक्लृप्तिः कर्त्तव्या पदानां चातुस्मर- १५ * गोपस्थापितानामेव योजनम् । न च पदमपि किञ्चिदखण्डैकरूपं तस्यापि विपत्स्यमानत्वात् । वर्णयोजनया तु "तस्क्लुप्तिर्विधातव्या । वर्णानां च स्मरणोपस्थापितानामेव योजनम् । न च वर्णा निर्भागाः; दीर्घादिव्यवहाराभावप्रसङ्गात् । भ्रान्तस्तय्यवहारे" इति वेग आस्तां तावदेतत् तृतीये" विचारणात् । ततो वर्णप्रक्लृप्तिरपि स्मरणोपनीततागयोजनयैव सम्पादयितव्या arat प्रक्रिया यावत्पर्यन्ते निभोगाः शब्दपरमाणवः तेपां वाक्यसङ्केतत्वेन अनमित्य - २० सम्बन्धादस्मरणम्, तदस्मरणे च तद्विशिष्टदया "तदवयविनो न स्मरणं तस्मिन उद्विशिष्टतया 1 वयविन इति वक्तव्यं यावद्वाक्यानुस्मरणं न भवति । " तत्र च कथं स्वाभिलाप सम्पत्रतया अर्थव्यवसायः १ नाननुस्मृताभिलापस्य तत्सम्बद्धतया सम्भवति तद्व्यवसायः, प्रथमदर्शनेऽपि प्रसन्नात् । तन्नाभिलापकत्वं विकल्पलक्षणम् असम्भवादिति । एतदेवाह- 'अभिला'इत्यादि । अभिला बुद्धिः, अभिलायते भिगृते विषयोऽनयेत्यमिति व्युत्पत्तेः । तस्याम् २५ अपतन्तो विषयत्वेनाप्रविशन्तोऽशा भागा येषां ते अभिलापतदंशा" अनगृहीताः १ शब्दस्य श्रीशने । ३ शब्दस्य स्ववाचकत्वेन तदाव- १०, प०, स०५ शब्दस्य । ६ वाचकविशियामिवासी भा०, ब०, प०, स०८ रणस्य विपतम्। १० स्थानं न स-आ०, ब०, प०, स० ६१ "स्वाभिधानविशेषापेक्षा एवार्या निश्चयैfeet - तस्य... "मएसह० पृ० १२० | १२ वाक्यरचना १३- पोपनीतलद्वागस्थापि आ०, ब० ए०, स० तु ४ पदरचना। ९५ वर्णेषु दीर्घादिव्यवहारः । १६ तावदि अभिलापसम्बन्धाभावात्। १९ वर्णस्य । २० पदस्य १११ २३ अभि + अस्तत् + मंशाः । ०, ब०, प०, स० । १७ प्रत्यषे . १८ १२ सम्बन्धता आ, पं०, स० १८ ww S L .. 1 1 :
SR No.090296
Book TitleNyayavinishchay Vivaranam Part 1
Original Sutra AuthorVadirajsuri
AuthorMahendramuni
PublisherBharatiya Gyanpith
Publication Year
Total Pages609
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy