SearchBrowseAboutContactDonate
Page Preview
Page 203
Loading...
Download File
Download File
Page Text
________________ १३६ न्यायविनिश्रयविवरणे एतशः अवश्यज्यते अपूर्व भारतयेोगतानामनेकारवशवर्त्तित्वात अवश्यं प्रमाणादिभात्त्वं विपर्ययात्, तदपि प्रमाणसिद्धिरिवेशमेव सिद्धयतीति यावत् । इदमन्य व्याख्यानम् - यदि अभिलापसम्वन्धविशिष्टा एवार्थ विज्ञानैर्व्यय सीयेरन तदा न तावसद्विशिष्टत्यर्थानामोत्पतिकम् प्रथमदर्शन व तद्विशिष्टव्यय सायप्रसङ्ग स ५. ययपत्तेः । सङ्केतका लगृहीतस्याभिलापस्यामुस्मृत्य योजनात् विषयस्य तद्विशित्वमिति चेत्; अत्राह-- 'अभिलाप' इत्यादि । अमस्यार्थः--अभिलम्यते या स्वार्थः परार्धश्च स अमिलापस्तेन विवेकः असम्बन्धः कस्य ? अभिलापस्य तद्वाचकस्य शब्दस्य । तथा हि स्वार्थविशेषे निर्णीते शब्दविशेषे स्मृतिः स्वात् नानिगते, अन्यथा दानादिचेतसां स्वर्गप्रापणसाम निर्णीतेऽपि तद्विशेपस्मृत्या संयोजनं स्यात् । न चैवम् अविवादप्राप्तेः । अस्याञ्च तत्र १० उद्योजनायां स्वार्थ विशेष निर्णय इत्यन्योन्यसंश्रयः । तन्न अभिलापस्य अभिलापेन सम्बन्धः । तथा अभिप्यते अनेनेत्यभिलापः शब्दः तेन विवेकः । केपाम् ? देशानां घकारादीनाम् । तथा हि-'या विशेषणविशिष्टार्थविशेषणस्मृतौ नान्यथा तथा तदेशविशिष्ाभिलापस्मरणं "केवलस्थावाचकत्वात् । तदेशस्मरणपूर्वकम्, तत्स्मरणमप्यभिलापविशेषस्मरणपूर्वकम्' इत्यन्योन्यसंश्रय द्वितीयः " । तदेवम् अभिलापतर्दशानामभिलापविवेकतो विकल्पाभाव एव प्रातः, तद्भ्यु१५ " च निर्विकल्पस्याकिनिस्करत्यात्र प्रमाणम्, अत पत्र न प्रमेयम् इति अप्रमाणप्रमेयत्वं तद्वितः अवश्य मनुषज्यते । दर्पि" इयानम् - यदि अभिलापविशिवार्थ व्यवसायस्तदभिलापमरणात् सतस्मरणं केवलस्य तस्याऽवाचकत्वात् “तरंशविशिष्टत्यैव तदंशानां च स्मृतानामेव सद्विशेषणतयावसाय इति । अभिलाषस्मरणं वयंशस्मरणव अपराभिलायतदेशस्मरणद्वये सति २० भवति । तदपि पराभिलापतवंशस्मरणे भवति सत्राप्येवमिति अनेकोऽनवस्थानदोषः प्रसज्यते । तस्मात् अभिलापतर्दशानामभिलापविवेकतो वाक्कन्नविरहात्तयवस्थ एक 'प्रमाण' इत्यादि इति । श६ स्यान्मतम् भवतु परस्पराश्रयः अनवस्थानं तु न सम्भवति, स्मर्यमाणस्य शब्दस्य शब्दान्तरस्मरणनिरपेक्षत्वात् । स्वयमवाचकस्य हि वाचकविशिष्टतया निर्णये व्यतिरिक्तवाचक२५ स्मरणमपेक्षणीयम्, शब्दस्य स्वर्थप्रतिपादनवत् स्वप्रतिपादनेऽपि व्यापारान उत्तरणे वाचका 1-से इति पा०, ब०, प०, प० । २- वक्म् ०१०१०, २०१ कारणजन्यम् । नुसत्य ४०, ब०, प०, स० जना वि-ता ६-मि- मा०, २०, ५०, स० । कस्यापि लाभस्य भा०, ४०, प०, स० ८ शब्दविशेष । ९ शब्दयोजन स्वात्तथा च दानवितं स्वर्गप्रापणसमर्थम् इति विश्वः समुपये १० स्वार्थ निशब्दविशेष स्मृतिः, अश्याश्च शब्दविशेषरतेच रात्र खार्थविशेषे योजनायाम् शब्दयोजनायाम् स्वार्थविशेषनिर्णय इत्यन्योन्याश्रवः। ११ अभिश्रध्यस्य, अभियया इति न्युयः १२ अंशविरहितस्य । वलय या आ०, ब०, प०, स० | १३ चकाराद्यशसारणमपि । १४ – यतः भ० ० ० ० १५ विकल्पाभावे भिश्रक्रमः 'स्मरणम्' आ०, ब०, प०, स० । स्वीक्रियमाणे । १६ अभिलाषविवेकतः । ३० श्रमिश्रापदिशेषार्थ स० । १८ अपिशब्दो इत्यस्यानन्तरमभिराम्बन्धनीयम् तदभिलापस्मरणमपि । १९ अभिलाषांश १० स्थादयः
SR No.090296
Book TitleNyayavinishchay Vivaranam Part 1
Original Sutra AuthorVadirajsuri
AuthorMahendramuni
PublisherBharatiya Gyanpith
Publication Year
Total Pages609
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy