________________
प्रथम प्रत्यक्षप्रस्ताव
ठदशाश्च अभिलापतदंशास्तेषां शब्दसामान्यतस्वलक्षणानाम् । अभिलापविवेकताअभिलपनमभिधेयप्रतिपादनम् अभिलापः, रास्योक्तम्यायेन विषित (विधेको) विरह तस्मात् । ततो 'म विकल्पसम्भवः' इत्यध्याहारः ।
मा भूद्विकल्पः । तदुक्तम्
"परमार्थतस्तु सकलं विज्ञानमविकल्पकम् ।
तद्राविषये सर्वस्यायिकल्पेन वर्मनात् ।।" [प्र० पालिकाल० २।२४९ ] इति चेत् । तदसारम् ; यस्मात
विकल्पयिरहे न स्यादनुमान तदात्मकम् । तेदत्यये तु नाध्यक्षं यथाकामं प्रसिद्धपति ॥४०३॥ प्रत्यक्षं कल्पनापोडसर्थसामर्थसम्भवात् । इत्यादिनानुमानेन साधनात्तव्यवस्थितः ॥४०४।। स्वत याविकस्यं चेत्प्रत्यक्षं सिद्धिमृच्छवि । भूतोपादानमध्यक्षं तदकिन्न प्रसिध्यति ।।४०५|| तदुपादानभावेन तस्य नावभासनम् । निरंशैकस्वभावस्य किं तस्यास्त्यवमासनम् ? ॥४०६॥ चित्रकामानवादस्तु बादिनः श्रेयसे नवः । वाच्यवाचकसंसिद्धेस्तत्राने प्रतिवेदनात् ॥४०॥ कथं सषसिद्धिः स्यादध्यक्षे धानपस्थिते ।
प्रमाणपरिशुभया हि प्रमेयस्य व्यवस्थितिः ॥४०८॥ इदमेवाह--'अपमाणप्रमेयस्यमनुषज्यते' इति । प्रमाणमत्र प्रत्यक्षरमेव अनुमानाभावस्य २० विकल्पाभाववादिना परेणैवाभ्युपगमात् । प्रमेयमपि तद्वेध स्वरक्षणमेष । प्रमाणन प्रमेयश्च प्रमाणप्रमेये तयोर्भावः प्रमाणप्रमेयत्वम् , सदभायः अप्रमाणप्रमेयत्यम् , अनुपज्यते विकल्पाभावमन्यागच्छति प्रतिपादितेन भ्यायेनेति भावः ।
भवतु तईि सर्वस्यापि प्रमाणप्रमेयविभागस्याभायः सर्वभावनैरास्यस्यापि सौगतैरङ्गीकाराविति चेत् ।
कथं स्यात्सर्वरात्म्य प्रमाणं यदि सत्र का?" कथं स्यात्सर्वनैरारम्य प्रमाण चेन्न तत्र कः १ ॥४०९॥ प्रमाणमन्तरेणापि सिद्ध यदि घुश्यते। भावनगरम्यबादासद्भावः किन सिद्धिमान् ? ॥४१॥
विकल्पामकम् । २ अनुमानसमाये । ३ "अविसंपादश्च अदुत्पराग्यभिचारत:":-R• धार्तिकाळ. २0१४ घरवषास्य । ५-त: 04, प०,
स स म्यम् । ७-पस्वभाव था .