SearchBrowseAboutContactDonate
Page Preview
Page 200
Loading...
Download File
Download File
Page Text
________________ प्रथमः प्रत्यक्षप्रस्ताव १३३ तस्मिन्नर्थस्य याच्यत्वेन प्रतिभासनात् तत्प्रतिभासस्य सधिकल्पकत्वापसे । अर्थसामान्याकायेऽपि "वदनिर्देश्यस्य वेदकम्" इसनेनै निषिध्यत इति चेत् ; न, शब्द सामान्याकारस्यापि तेनैव निषेधास् 'नयर्थे शब्दाः' इत्यादेय पोः । अनेन हि शब्दसामान्याकारे निषिद्धेऽपि "शब्देनाव्याताक्षस्य" [ ] इत्यारिफमर्थसामान्याकारनिषेधायारश्य वक्तव्यम् , तेनैव च शब्दसामान्याकारस्यापि निदेश्यत्वेन निषेधे सिद्ध "न ५ बर्थे शब्दा" इत्यादेनं किञ्चित्फलमुत्पश्यामः, सन सामान्याकारस्थानेन निषेधः किन्तु स्यलक्षणाकारस्यैव वाचकसामान्यैकत्वमाध्यवसित्तस्य, सतो याचकस्वलक्षणसद्धतया प्रकृणमेष विकल्पानां विकल्पत्वमिति कश्चित् ; सोऽपि न विपश्चित् । श्रोत्रज्ञानस्यैवं सविकल्पफल्शपत्तेः । तस्य वाचकवलक्षणविषयत्वात् । अब म तन्मात्रविपयत्वमेव विकल्पकत्वम् अपि तु द्विशिष्ट्रवाध्यमहणम् , १० न च श्रोत्रज्ञानं वद्विशिष्टयाच्यविषयमिति धेन् ; न; बायकग्रहणस्यैव सद्विशिष्टवान्यग्रहणत्वात , वाच्यरूपानवसाये पाचकत्वस्यैवानवसायात् , वाच्यवाचकचोरेकज्ञानस्या. म्यतरप्रतिपत्तिनान्दरीयकत्वात् । वाचकत्वमपि । श्रोत्रज्ञानवेधम् ; "शब्दस्य पूर्वापरीभावे "तप्रवृत्तः, सात्कालिकवस्तुगोचरण्यापाराद्धि श्रोत्रेन्द्रियान् तद्विषयस्यैव ज्ञानस्यो. त्पत्तेः । पूर्वापरीभूतस्य च शब्दस्य वाचकत्वं तत्रैव सङ्केतकरणादेः सम्भवादिति चेत् । १५ कथं तर्हि "तदपरेन्द्रियज्ञानान वाचकविषयत्वम् ? तेषामपि सन्नास्ति' पूर्षापर्यभावे तेषामध्यप्रवृतेरिति चेत् ; व्यर्ध वर्हि तत्र शब्दलणाकारनिराकरणम्, सत्यपि सदाकाररवे धायकस्वभाषाग्रहणादेव विकस्यापत्तिभयप्रसङ्गस्य प्रविक्षेपात् । सति तदाकारत्वे वायकरूप". मेय तदाकारमध्यनस्यन्तो व्यवहारः प्रत्यक्षस्य "तद्विषयत्वमेघ प्रतिपरिन् , अतस्तदभिप्रायनिषेधेन निर्विकल्पकत्वसाधनार्थम् इसरेन्द्रियज्ञानेषु शब्दस्वलक्षणाकारप्रतिक्षेपः, इत्यपि न चतुरम् ; २० भोत्रहानेऽपि तदाकारप्रतिक्षेपप्रसङ्गान , तत्रापि सति सदाकारे व्यवहर्सजनस्य 'वाचक एव तदाकारसविषयमेव च प्रत्यक्षम्' इत्यभिसन्धानस्यावश्यम्भावात् । अप्रतिक्षिोऽपि तदाकारे तर "सदभिसन्धानमेव प्रकारान्तरेण प्रतिपिध्यत इति चेत्, न; अन्यत्रापि तत एव सनिषेधासअात् । किं या तत्प्रकारान्तरम् । प्रत्यक्षमिति चेत् तत्र वाचकविषयत्नस्यैव व्यवहार अर्थसामान्याकारे। -भासनस्य मा०, ब०, प० । ३ वापथैन । ४-सरकाशस्थ मा०, ०, प०,१० । उद्धृतोऽयम्-"ययकालमू-शब्देनाव्याहतारयस्य युद्धाकप्रतिमासनात् । अस्य इष्टचिवैति ।" --असि .पृ.६."."अर्थप सशविर तमिदंशस्य थेदकम् ।"-सम्मसिटी .पू०२६.:".."दृष्ट्याधिक तष्ठन्याः कल्पितगोषसः ||"-हेतुविष्टी०१. १०१। ५२ वर्षे शब्दाः सन्तीति सक्येन । ६ सम्बन्धमा । घt०, ०,१०, सा। -पवम् मा०, २०, १०, स. ८ वाचकविशिषाध्य 1 ९-रीवात् मा००,०, स. .शयपूर्व-1101 ११ धोत्रज्ञानाम: १२ पाषादीनाम् । १३ इन्द्रियश्चने । १५-पि निराका-भा०, ०,१०, स! " यानकरूपस्वमेव प्रा००,१०,१०। १६ शमविषयत्वमेव । " तदपि सन्धा-पा०, ब, १०, स.। १ अनुरादीन्द्रियज्ञाने। १९ प्रकारान्तरादेव। २. 'वेष तस्य अवहारि प्रत्याभदत्वात न राखिद्धमसिद्धस्य व्यवहारम् भाग०, १०, स.।
SR No.090296
Book TitleNyayavinishchay Vivaranam Part 1
Original Sutra AuthorVadirajsuri
AuthorMahendramuni
PublisherBharatiya Gyanpith
Publication Year
Total Pages609
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy