SearchBrowseAboutContactDonate
Page Preview
Page 199
Loading...
Download File
Download File
Page Text
________________ १३२ म्यायविनिश्चयविधरणे [ १५ पपन्नमिति साधुक्तम्- 'एकत्र' इत्यादि । तस्मादलुभानस्य प्रामाण्य यस्तुग्गोचरत्वादेव, दक्ष सांशत्व एव भावानामुपपनम् , अतो न निश्चयरूपत्वेऽपि प्रत्यक्षस्य प्रमाणान्तरस्य शब्दान्तरस्थ वा वैफल्यमिति स्थितम् । स्वामिदम्-निश्चयो मार विकल्पविशेषत्वात् सत्येव विकल्पे भवति, न प विकल्पक ५ प्रत्यक्ष त्र निर्षिकल्पकत्यस्यैव प्रमागोपपनत्वात् , सत्कथं तस्य निश्चयात्मकत्वमिति ; सत्र किमिदं विकल्पकत्वं नाम ? पाचकशब्दविशिष्टसयार्थप्राहकत्वमिति चेत् ; का पुनर्वाचका शब्दः सलक्षणरूपः, सामान्यरूपो या ? स्यलक्षणरूपश्चेत् । तस्यापि घाइकरवं स्वहेतुरला. यातम्, साकेतिक वा ? स्यहेतुनलायातमिति चेत् ; न ; प्रथमभवण एक तायकत्वप्रतिपत्ति प्रसङ्गात् । सङ्कतादेव तवाचकत्यप्रतिपत्तिरिति चेत्, न; स्वलक्षणे सदेतासम्भवात् । अन्बविनो १० हि शक्यसमवत्वं तत्र स्वयमुपलम्भस्य परं प्रत्युपदर्शनस्य च सम्भवात् । स्वयमुपलको वि पुनः परं प्रत्युपदर्शिते भवति 'अयमस्य थानकः' इति सरूतः ? सवैतितस् च व्यवहारोपयोगिस्थम् । स्वयमुपलभादिश्च सत्येदात्यये ( यान्वये )। न च स्वलक्षणस्यान्वयः ; क्षण. क्षीणत्नाभ्युपगमात् । वन्न शब्दस्वलक्षणस्य हेतुबलप्रवृत्तं वारकत्वं सतादयगम्यत इति युक्तम् । एतेन सातिकमपि तस्य वारकरी प्रत्युक्तम्: सतासम्भषे सदसम्भवात् । स्वतः १५ स्वलक्षणस्ये अयाचकत्येऽपि यावकाशवसामान्यैकत्वेनाव्यवसायावाचकत्यम् , अत एव इन्द्रियजाने "न छर्थे शब्दाः सन्ति तदात्मानो या येन तस्मिन् प्रतिभासमाने तेऽपि प्रतिमासेरन्" [ ] इति "सदाकारस्वमेव निषिध्यते तन्निर्विकल्पकतासाधनार्थम् । कचिदबाचकन्वे" तु तस्य किं तो सपाकारस्वनिषेधेन ? सत्यपि 'सत्र 'स्वलक्षणाकारस्थे विकल्पापन्तिमयाभावात् । अन्यथा रूपादिस्वलक्षणाकारत्वस्यापि निषेधप्रसङ्गात् । इन्द्रियज्ञानवावमुस्तन्ना सौगते मते । रूपायाकारनिर्मुक्तो यन्न वस्यास्ति सम्भवः ।। ४०२५ तपय लाभमिच्छतो मूलयिनाशा, इन्द्रियज्ञानस्य निर्विकल्पकत्वं साधयितुमुपकान्तेन तस्यैषो. न्मूलीकरणान् । *तत्सामान्याकारत्वस्चैव तत्र निषेध इति चेत् ; कथं तर्हि धोतरेण कथि सम्-इह च यतो व्यवहारो दृश्यविकल्प्यावर्थावेकीकृत्य शब्दखलक्षणमेव वाचकम२५ ध्ययस्यन्ति तस्मात्खलक्षणमेव वाचकमणीकृत्य तदाकारशून्यस्थानिर्विकल्पक प्रत्यसम्" [ ] इति ? किच" शब्दसामान्याकारबद् अर्थसामान्याकारस्यापि तत्र निषेधः फर्सव्यः, सति प्रत्यक्षस्य । २-कमि-स. । ३न्तानये स.। स्थलगत्य । -स्प बार-बाप०, ५०.स.। अरमानों का संचदाः । म 1 ८ प्रभास-मा०,०, ए., स.। इति वाक्येम । उवृत्तमिदम्-श्या००४.३५.१. शब्दाकारत्यमेव । ११-कत्वासाre, E, प००।१२ सत्ययेकरमभ्यवस्मये यदि स्खलक्षणस्य अवाचकलमेव = कथमपि वाचक तदा । ३ खलक्षणस्य । १४ इन्द्रियशाने । १५ शहाकारत्व । १६ इन्द्रियाने अवस्वलाकार। 14वाचकमन्दगतसामाभ्या कारख।19 कि शु-मा०, २०, ५०, R.1 १० इन्दियशाने ।
SR No.090296
Book TitleNyayavinishchay Vivaranam Part 1
Original Sutra AuthorVadirajsuri
AuthorMahendramuni
PublisherBharatiya Gyanpith
Publication Year
Total Pages609
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy