________________
१३५ ]
प्रथमः प्रत्ययस्तस्या
क्षणिकत्वानुमानाच्वेद यासरहितादपि । .एकस्यारोप निर्मुक्तदर्शनप्रसवो भवेत् ॥ ३९६ ॥ आत्मष्टेस्तंश नाशानात्मस्नेहात (स्नेहस्त ) दाश्रयः । arera gafter a भवेत्तन्निबन्धनम् ॥ ३९७ ॥ अतीक्षितसुखः कस्मादिदमस्मात् भवेत् । इष्टमित्यभिसन्धन्त यतस्तत्र प्रवर्त्तताम् || ३९८ ॥ आय एव ततो मार्गे निर्वाणगमनं भवेत् । सकलवलेशनिर्मुकशानरूपं हि तत् मतम् ॥ ३९९ ॥
१३१
;
ax अभ्यास रहदादनुमानाद् व्याधूतविपरीतौरोपं प्रत्यक्षमुपपन्नम् । अभ्यासयत पति चेत् तदयस्मदादीनाम्, आत्मविशिष्टानां वा स्यात् ? अस्मदादीनामिति चेत्; न; १० अस्मदादिपु क्षणिकस्वलक्षणदर्शनानुपलक्षणात् । तदपि कस्मादिति चेत् ? अन्तहि यावज्जीवमेकत्वस्यैव निर्णयात् । तदाह- 'एक निर्णये कुतस्तत्र विपर्ययः' इति । एकन्नेति भावप्रधानं च । एकत्वस्थ वहिरन्तश्च निर्णये सति कुतस्तत्र भावेषु विपर्ययो विक्षणपरिज्ञानम् ?
क्षिपरिज्ञानमेकत्वे निश्चिते कथम् । न हि नीलपरिज्ञानं निश्चिते पीतवस्तुनि ॥४००१ अन्यथा सर्वविज्ञानं सर्वत्रैयं प्रसज्यते ।
सर्वेसर्वज्ञतां तच निराबाधं प्रकल्पयेत् ॥ ४०२ ॥
१५
..
1
मा भूदस्मदादीनां तद्भ्यासजं स्वलक्षणप्रत्यक्षम् अस्मद्विशिष्टानां तदस्त्येव वेषामनुमानाभ्यासप्रकर्षभाविनो निर्मूलसमारोपसंस्कारस्य सर्वाकार वस्तु दर्शनस्यानुपषादिति चेत्; २० अत्राह - अनन्यकार्यकारणक्षणे अम्तको मृत्यु: अर्यः स्वामी यस्य तत् अन्तकार्यम् च्छेदवत् तदन्यत् अनन्तकार्यम् अनुच्छेदलन्तानम् अस्मद्विशिष्टानां वस्तुदर्शनम् तस्य कारणमनुमानं येणे पर्यालोचने । तत्रोकरम् 'असत्' इति । तदनन्तरोक दीक्षणं नेत्यर्थः । सज्यप्रतिषेधे समासः कथम् असामर्थ्यादिति चेत् ? न; 'अश्राद्ध भोजयत्' अविरोधात् । कुत एतदिति चेत् ? आहहेतुकलापः हेतोः कारणात् फलस्य प्रयोजनस्य आपः २५ निष्यत्तिः नान्यस्मात् तन्न तस्मिन् हेतुफला न्याय्ये सति विपर्ययः अहेतोरनुमानाभ्यासात् सर्वाकारदर्शनापो भवन्मतः कुतो न कुति हेराग्यः सम्बोधने । यथा च अनुमानाभ्यासः सर्वाकारवस्तुदर्शनस्य न कारणं तथा निवेदितं प्रथमकारिकाच्चाख्याने, निवेदयिष्यते व तृतीये*। सत्र निरंशवस्तुवादिनां समारोपव्यवच्छेदादपि प्रामाण्यमनुमानस्यो
t
१ दर्शनका । २ आत्मदर्शननिमितः आत्मस्नेहमूलकम् ४ निर्वाणम् । “तथा चोकम्चितयेय हि संसारो रत्नादिक्लेशवासितम्। तदेव तैर्विनिर्मुकः इति कथ्यते ॥ ५- पाया०, ब०, प०, स०६ सम्यतस्तत्र आ०, ब०, प०, स० १७ प्रसा
तवस०प०१० १८४ |
1: