SearchBrowseAboutContactDonate
Page Preview
Page 197
Loading...
Download File
Download File
Page Text
________________ * P S न्यायविमिश्रयविवरणे [ १४५ eg as earnव तद्व्यवच्छेद इति चेत् सत्रुप्यनुमानान्तरम्, प्रत्यक्षं वा स्यात् ? अनुमानान्तरमिति चेत्; न; प्रथमानुमानापेक्षया तस्य विशेषाभावात् । इदमे वाह 'कुस्तत्र विपर्ययः' इति । तत्र द्वितीयेऽनुमाने कुत: ? न कुतश्चित् प्रथमानुमानापेक्षया वैपरीत्यम्, तस्मादविशेष इति यावत् । निर्णयो विशेष इति चेत्; न; तस्य प्रथमानुमा ५ नेsपि भावात् । सदाह- 'एकच निर्णये' इति । एकत्र प्रथमानुमाने, गणनकाले प्रथमस्यैवैक शब्देन व्यपवेशदर्शनात् । निर्णये निश्वये सति 'कुतः' इत्यादि सम्बन्धनीयम् । समारोपन्यarsat fasser नः तस्यापि प्रथमानुमानेऽपि भावात् । तदाह- 'अतद्धेतुफलापोहे' । अतद्धेतुफलशब्देन अध्यारोपितमाकारमाह-तस्यैव स्वलक्षणं प्रसहेतुत्वादल्ल्याच तपोहस्तव्यव च्छेदः समिध एकत्र सति 'कुतः' इत्याद्यभिसम्बन्धनीयम् । १० १३० regnate fद्वतीये चेदपेक्षणम् । fest पतीये स्यापेक्षणम् ॥ ३९४॥ जो एकत्वमस्य च । स्वस्थानं कथमेव निवृतिमत् १ ||३९५ ॥ ' इदमेवाह- अनन्त कार्यकारणतेक्षणे कुतस्तत्र विपर्ययः' इति । अनन्तस्य १५ अनवसानस्य अनुमानप्रवन्धस्य कार्यकारणचा अपेक्ष्यापेक्षकता । सामान्यस्यापि प्रस्तावशाद्विशेषेऽपि वृत्तेः । तस्या ईक्षणमुक्तेन स्यायेन दर्शनम्, तस्मिन् सति, कुतस्तन परमतेऽनस्थानस्य प्रस्तुतत्वात् त्रिणिः विपर्ययः । तेन अनुमानान्तरमपि तत्वज्ञानं यत्समारोपव्यवच्छेदशब्दवाच्यं भवेत् । प्रत्यक्षमेव तर्हि ज्ञानमिति चेत् सदस्यभ्यस्तात्, अनभ्यस्ताद्वानुमानात् भवेत् ? २० अनभ्यस्तादित्ति बेस् न एकानुमान प्रससमय एव व्याधूतसमारोपनिरंक्षक्षणिक वस्तुदर्शने सति सकलप्रवृत्यादिव्यवहारविव्यप्रसङ्गात् व्यवहारस्याध्यारोपनिबन्धनात् । तदाह'एक' इत्यादि । एकत्र एकस्मिन् निर्णयेऽनुमाने सति तत्कार्यं यत् अनन्तकार्यकारणक्षणम् । अन्योऽध्यारोपित आकारः । अम्यते व्याप्यत्वेन गम्यते क्षणप्रत्रऽनेनेति व्युत्पत्तेः अनन्तं तद्रहितम् तच तत्कार्यकारणत योपादानोपादेयतयोपलक्षितक्षणं तस्मिन् कुतस्तत्र विवक्षिते विषये विविधं परि समन्तादयनं गमनं विपर्ययः सर्वः संसारव्यवहार इत्यर्थः कः ? इत्याह- अमहेतुकलापोहे । तस्माद्वित्रक्षिफलं तस्याप्तिरायः संस्योहोऽभिनिवेशस्वभावोऽवखेतुफला पोहः तस्मिन् सति । तात्पर्यमत्र २५ ! १ निर्णय २ सदा हो ० ० ० ० ३ कथमेव वि-आ०, प०, स० ४ सयानु आ -३०, १० स० । ५ -वस्तुसद-आ०, ब०, प०, स०पडांबे-आ०, ब०, प०, स० ।
SR No.090296
Book TitleNyayavinishchay Vivaranam Part 1
Original Sutra AuthorVadirajsuri
AuthorMahendramuni
PublisherBharatiya Gyanpith
Publication Year
Total Pages609
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy