SearchBrowseAboutContactDonate
Page Preview
Page 196
Loading...
Download File
Download File
Page Text
________________ प्रथमः प्रत्यक्षरस्ताव १२१ AHNIS HES तथा मरणचित्तस्य कुतश्चिदनुमान यथा तच्चैतन्यं निश्चिन्यत् तदसमस्यसमारोपं व्ययछिनत्ति, तदुक्तेन न्यायेन तदपरस्वरूपस्यापि माविचित्तप्रतिसन्यायित्वादेस्तेचैव निश्चयान् तदप्रतिसन्धानादिसमारोपस्यापि तेत एवं व्यवच्छेदोपपत्ते तदर्थमन्स्यचित्तलक्षणसमयकारण. लिकोपनिषद्धप्रसवं भाविचित्तानुमान स्वभावानुमानतमा परैरभ्युपगम्यमानमर्थयसा प्रविलभते, चित्तान्तरप्रतिसन्धायित्वमपि तेन तस्य निश्चिन्यता तदपि चित्तान्तरं निश्चेतव्यम् , निश्चयमन्त- ५ रेण तलप्रतिसन्धायित्वनिश्चयायोगात् , नदी किनानं सपत्रिते भाथ्य निर्वायत इति तलप्रतिसन्यमपि चित्तं तेनैव निश्वेतव्यम् , एवं तावदभिधातव्यं याबदनन्तस्य प्रतिसन्धेयत्तिप्रवन्धरय तेनैव निश्चयः कृतो भवति । तथा च संसारपर्यवसायसमारोपस्य तत एव ध्यवच्छेदन सदर्थमनुमानान्तरमास्थातव्यम, इत्येतत् परान्सरहितका शाहणेम दर्शयति । ननु कारणासभप्रादेव कार्य न तद्विपरीतान, ततः सम्भवत्यनि कार्यविन्धस्व पर्यव. १० सायः, तत्कथमपरान्तरहितत्वं तस्येति चेत् । न तस्य पर्ववसायित्वे सन्तानावस्तुत्यस्य वन्यमाणत्वात् । तन्नैकस्मिन् विलसन्ताने साफल्यमनुभामभेदस्य, तद्गतसकलसमारोपव्यवच्छेदस्यै. कस्मादेव सिद्धत्वात् । सन्तानान्तरेषु साफल्यं तद्भेस्येति चेत् ; अवाइ-अतद्धेतुफलापोहे । हेतषश्च फलानि च हेतुफलानि, तानि त्रियमितानि हेतुफानि येषां से तद्धेतुफला एकसन्तानक्षणाः । तदन्ये पुनः अतद्धेतुफला; तेषामोडः, अपोहन्ते से येन सोऽपोहो निर्णयः १५ तदपोहस्तस्मिन् सति । कुतो न कुराश्चिन् नत्र देषु सन्तामा तनेषु विपर्ययो विपरीतारोमो यता तश्यवच्छेदार्थभनुमानबहुस्वमिति । तात्पर्यमत्र-एको हि पित्तसन्तानः कुतश्चिदनुमानाग्निश्वीयमानः तदपरभावापोहस्सत एव निश्चेतव्यः वस्य "तापत्यास् अपोहनियस्य शायोनिश्चयाविनामावात् एकानुमाननिश्वेयत्वं सर्वभावान न्यायालायातमित्येकानुमाननिश्चयादेव निरवशेषस्थापि "तत्तहागतारोपनिफुरम्यस्य व्यवच्छेदान दिरं पर्यालोक्यन्तोऽप्यनुमानभेदस्य साकल्य. २० मुत्पश्यामः । वन वदेवानुमानं तस्वज्ञानं यत्समारोपन्यवच्छेदशब्दवाच्यं भवेन् । मनु अनुमानस्य समारोपव्यवच्छेदं प्रति कारणस्यात् "तस्मादन्तिरत्वमेवय तत्कथं तद्वाऽनुमानं तद्वयबच्छेचः' इति विकल्पोत्थापनम् , तदभेद एवास्योत्थापनोपपत्तेरिसि चेन ? न कियाकारकयोः प्रदीप-तमोऽपहारयोरिय अनर्थान्तरस्त्रस्य परं प्रत्यपि प्रसिद्धत्येनादोपात् । ___ योषम् 'अन्यद्वा तत्वज्ञान तत्ययच्छेदः' इति विकल्पानुपपत्तिः, अन्यत्वे क्रियाका- २२५ रफभावस्थानुपपत्तेरिति चेत् ; मा भूत् क्रियाकारकभावापेक्षया वद्विकल्पोस्थापनम्, कार्यकारणभावापेक्षया वस्योस्थापितत्वात् , तद्भावस्य च भेद एवं परं प्रति प्रसिद्धत्यात् । निश्चितत्मान् आ०,०.१०,०।२भनुमागात् । ३ बौद्धेः 1 "मरणक्षणविस स्वोपादेयोदयक्षमम् । रागिणो होमसनत्वात् पूर्वविज्ञानवत्तथा ॥"-सरंक्स- स्लो. १८९९१४ मरणचिसय ५ कोत्यादसतरयस्य । ६-तानसाफ-आ०,०,५०,801 - अनुमानभेदस्य । ८-सामि रिक-स०। ९-नि वि-आo,व०,५०,सा १. विवचितचित्तसन्तानस्य 11 परमावापोहरूयत्वात् । १२-स्थापो-आ०,२०,५०,स. 1 १२-निश्चयस्थम् स.।१४-नो शानबा--000०,।१५-धगतस्वाबो-आ०,१०,५०,स018 समारोफव्यवस्छेदात् । १० शैवं प्रति। "कियाकरणयोरक्यविशेष इति न्येदयन् । धर्मभेदाभ्युपगसहस्त्यभिनमितीप्यते"-०वा ०२१३१४॥
SR No.090296
Book TitleNyayavinishchay Vivaranam Part 1
Original Sutra AuthorVadirajsuri
AuthorMahendramuni
PublisherBharatiya Gyanpith
Publication Year
Total Pages609
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy