________________
१२८
न्यायचिनिधयविवरणे अन्तशब्दोऽत्रावधिवाची, स च द्विधा-पूर्वान्तः परान्तश्चेति । न विद्यते असो ययोरते अनन्से, काय 4 कारणे च कार्यकारणे, पुनरस्य अनन्तशब्देन कर्मधारयः-परान्तरहितत्वात् अनन्त कार्यम् , पूर्वान्तरहितत्वायनन्तं कारणम् , तयोर्भावोऽनन्तकार्यकारणता, अनादेः
कारणप्रयन्धरचे अनन्सस्पं च कार्यप्रवाहस्य भाव इति यावत् । तस्या ईक्षणमनुमानम् , तस्या. ५ प्युकायायेन यस्तुविषयत्वात् ईक्षणव्यपदेशविषयत्वोपपत्तेः । यद्येवमीक्षणस्य विकल्पाविरोधात
भवत्येव सत्यपि तस्मिन् विपर्यय इति चेत् ; अत्राह-निर्णये मिश्चयात्मनि तदीक्षणे न निर्विकल्पे अनुमानस्य निर्विकल्पवाभावात् । प्रतिसमारोपं तद्वयवच्छेदकानुमानभेदाभ्युपगमेन यदि 'कुतस्तत्र विपर्ययः' इत्युच्यते, तदा सिद्धसाधनमिति चेत् ; अाह-एकत्र
एकस्मिस्तदीक्षण इति। तदयमर्थः-यया तवहातप्रथमदित्तगोचरं कुतश्चिद् व्याहारादिविशेषालिका१. दुपजायमानमनुमान सञ्चित्तस्वरूपस्य सनत्वस्य निभ्याम् तद्तमचेतनत्वसमारोपं व्यवञ्छि
नत्ति तथा खण्डशस्तन्निश्चयानङ्गीकापदन्यस्यापि तत्स्वरूपस्य हेतुमत्त्वसजातीयहेतुकच शरीराद्यनुपादानवाप्स्तेनैव निश्चयात् अहेतुकत्यविजातीयहेतुकत्वशरीराघुपादानत्यादिसमारोपामामपि सते एव व्यवच्छेदोपपत्तेः, ययुक्तम्-"आय चित्तमहेतुकं न भवति कादाचिरकत्वात्
घटवदिति । तथा पश्चिम प्राक्तनचितप्रभवं चित्तत्वात अक्लग्नमित्तददिति, तथा १५ यसिनविकृतेऽपि यद्विक्रियते न तत्तदुपादानं यथा मन्यविकतेऽपि विक्रियमाणो मदयो
मोपासा, चिकियो पापियारोऽपि शरीरादौ चित्तम्' [ ] इति, तद्वदन्यपि तथाविधमनुमानं तत्सर्व व्यवच्छेवाभावेन व्यवच्छित्तिफलविफलत्यादेनर्थकमेष । तथा तेन तस्य हेतुमास्त्वं निश्भिवता यदपेक्षमस्य हेतुमत्त्वं तदपि प्राक्तन विस' निश्चेतव्यम् । "तनिश्चयाभावे तदपेक्षस्य सद्धेनुमत्वस्य निश्चयायोगात् । तथा च स्वयमुक्तम्
"द्विष्टसम्बन्धसंविचिर्नेकरूपप्रवेदनात्।
द्वयस्वरूपग्रहणे सति सम्बन्धबेदनम् ॥" [प्र. वार्तिकाल० १३१] इति ।
तदपि निश्चीयमानं हेतुमदेव निश्चीयते इति तद्धेतुभूतमपि प्राक्तन पित्त तेने निश्चेतव्यम् । एवं तापद्वक्तव्यं " याववनादिस्तद्वेतुप्रबन्धस्तेनैव निश्चितो भवति, तथा चादि
मत्संसारसमायेपव्यवच्छेदस्यापि तत एव भावात् न तदर्थमनुमानान्तरे प्रयतितव्यमिति । एतत् २७ अपूर्वान्सकारणेक्षणग्रहणेन दर्शयति ।
१. स्यानवसान ०,१०,०,०। २ अनुमानस्यापि । ३ विसनिश्चय | अनुमानेन । ५ अमु. मानादेव । ६ टम्यम्-म० वा० ३।३। . "तस्मात्तत्रादिविज्ञान स्वीपादानबलोदकम् । विज्ञानस्वादिहेतुभ्य इदामोन्तमनित्तवत् ।" -सरात श्लो. १८९७ । ८ "गदिस्य हि यस्तु या पदार्थों विकार्यते । उपादानं तस्य युक गौगवयादिवत् ॥"-प्र. वा. १६. "पुनर्वस्वधिकस्यैव यतिकार्यत म तसद्धपादानं यथा गवयमविकृत्य भौर्विकार्थमाणः । भविश्वस्य च शरीरं मनोमतेर निधचरणादिना दुर्मनस्सादिलक्षणस्य विकारस्योपादान कियते ।"-तस्वस०.०५२८ । १-दनमेव स. .. आयचित्तस्य ! प्रानचित्तनिश्चयाभावे । १२ तेनैव नि-स.] ३यानदना दिसतु-१०,२०,०,०।