________________
ን ያ
प्रथमः प्रत्यक्ष प्रस्तावः
१२७
विपरीवारोपो न कुतश्चिनिश्चीयते यह इत्यर्थः । सत्यम् विकल्पेतराफार यो वस्तुसेने नानात्वं विकल्पान्तरोपनीतं सु तदभेदमाश्रित्य समारोपास्तित्वमास्वीयत इति चेत्; न; विकल्पान्तरस्यापि प्राध्यादोवादसम्भवान् । तस्यापि विकल्पान्तरोपनीतत्वकल्पनायामनवस्थापत्तेः । तस्मात् समारोपयवच्छेदकारित्वेनानुमानं प्रमाणयता गृहीतेतरादिरूपेण वस्तु सांशमभ्युपगन्त. व्यम्, अन्यथा समारोपासम्भवेन तस्य यद्व्यवच्छेद का रिस्वानुपपत्तेरिति 'एकत्र' इत्यादि ५ धार्तिकतात्पर्यम् ।
अपि च, समारोपव्यवच्छेदो नाम वनिवृत्तिमात्रम् भागान्तरस्वभावो वा स्यात् ? निवृत्तिमात्रं विच्छेदो यदि वैस्योपकस्यते ।
सदा संस्करणान्मानमनुमानं कथं भवेत् ? ॥ ३८६ ॥ अन्यथा स्वापमूर्च्छादेर्मानत्यं केन वार्यते । तोsपि यत्समारोपनिसिर्न विशिष्यते ॥ २८७ ॥ सदाप्यारोपसद्भावाभ्यनुज्ञाने कथं भवेत् । चैतन्यशून्यस्यापादिप्रयावस्त्र तात्त्विकः || ३८८१३ तत्तृतीयं प्रमाणं ते भवेत्स्वापादिसहितम् । चेतनत्वात्
॥१८॥
प्रमाणसङ्ख्याव्याघातव्यात्रादेवमनुतात् ।
'कुर्वीथाः दुर्विदग्धस्त्वं कथमात्माभिरक्षणम् ? ॥३९० ॥ मावान्तरं समारोपयवच्छेदो यदीध्यते ।
तदप्यज्ञानरूपं चेत् किन्न स्वापप्रमाणतः ॥३९१॥ स्वापादपि यदज्ञानं किञ्चिद्वस्तुपजायते । अज्ञानकरणाद्भेदन स्वापानुमानयोः ॥३९२॥ "तत्त्वज्ञानस्वभावश्चेत्तत्रापि द्वैतकल्पनम् । तज्ज्ञानमनुमानं तत्, यद्वा तस्मात्परं भवेत् ? ॥ ३९३॥ अनुमानमेव तत्त्वज्ञानमिति चेत्; अत्राह -
एक निर्णयेऽनन्तकार्यकारणक्षणे । अतद्धेतुफलापोहे कुतस्तत्र विपर्ययः ||५|| इति ।
कुतः ? कस्मात् । तत्र तेषु भावेषु । विपर्ययो दिपरीवारोपः १ न कुतश्चित् । स न referपयः सम्भवति । कदा न सम्भवति ? इत्याह- 'अनन्त' इत्यादि ।
१] श्वीयत -आ०, ब०, प०, स० २ अनुमानस्म ३ समारोपस्य सत्कारणारमा - ० ब०, प०, स० १५ तदास्याशेप-आ०, ४०, १० स्वापाद्यवस्थानाम् । १"दस्य विज्ञानं प्रभवं पूर्ववेदनात् । जायते व्यवधानेन कालेनेति विनिश्वितम् ॥ ८० वार्तिका इ० ११४९ । ७ बौद्धस्थ । ८ कुबर्ता दुर्विदग्धस्तं आ०, ३०,१०० । नकारणा-आ०, ब०, प०, स० । १० समारोपाच्छेदात्मकं भावान्तरं तानपत्रेव सदा विपयं भवति ।
१५
२०
२५
.................