________________
गांगादिनिभावनिए भवतु हहिं प्रथम एष विकल्पो बोधाकारभेदे बोधभेदस्यावश्यम्भावित्वादिति चेत्; तत्रापि न निर्विकल्पकभागस्य समारोपत्वं तस्य यथावस्थितस्वरूपसंवेदनस्वभावत्वेन तत्वज्ञानत्वात् । तदभावे च कथं तद्व्ययच्छेदकत्येनानुमानस्य प्रामाण्यम् ? एतदेवाह-ईक्षणे निर्षि
कल्पकज्ञानभागे । किम् १ अगन्तकार्यकारणतासमारोपव्यवच्छेदविकलस्यानुमानस्य न प्रामाण्यम् । ५ कुत इति येन् ? कुतस्तत्र विपर्ययः विपर्ययाभाचो यत इत्यर्थः । भवतु विकल्प भाप एन
समारोप इति चेत् ; कुतस्तस्य प्रतिपत्तिः १ अप्रतिपरस्य भावे अतिप्रसङ्गात् , ज्ञानवानभ्युपगमाश्च । स्वसंवेदनादिति चेत् ; सदपि न निर्विकल्पकम् । तस्य तस्मात्पृथकतत्त्वात् । न हि पृथ. कृतं वेद स्वसंवेदनं नाम, अन्यवेदनाभावप्रसङ्गात् । अन्यत एव सस्य वेदनभिति वेहन ;
अन्यदेवत्वनियमे जलत्यप्रसङ्गात् , समसमयस्य अकारणत्वेनाविर्षयत्वा । वेदनान् आफयसमय १० एव विकल्पमाम इति चेत् । तदा सहि परिज्ञानशून्यस्य कथं बोधत्वम् १ स्वसंवेदनादिति
घेत् ; न ; "सुदपि न निर्विफस्पकम्' इत्याई! 'कथं योषत्वम् इति पर्यन्तस्य प्रसङ्गात् । पुनरपि स्वसंवेदनाद्बोधस्वमिति चेत् ; न ; अनवस्याबाहिनश्यककत्व प्रसङ्गात् । कारणत्वेऽपि अलदाकारेण न • तस्य वेदनम्, ; साकारज्ञानवादस्य अनवसरत्वप्रसङ्गात् । अाकारवत्वे
वोदनस्य पुनरपि विकल्पेसररूपत्वमेकस्य विज्ञानस्य प्राप्तम्, न चैतदुपपन्नम् उपदोषत्वात् । २५ पुनस्तदुभयरकारपृथकाराभ्यनुज्ञाने तत्रापि न निर्विकल्पफभागस्य इत्यादिकम् 'उक्तदोषत्वात
इतिपर्यन्तमावर्तमानम् अनवस्थातरङ्गिणीमाकर्षतचनकस्योपनिपातकं भवेत् । तन्न स्वतस्तद्वेदनं निर्विकल्पकं यतस्तरप्रतिपत्तिा, अप्रतिपन्नस्य समायेपस्यासत्त्वात् कथं सद्व्यवच्छेदकत्येनानुमानस्य प्रामाण्यम् ? एतदेवाह-अतद्धेतु। सत् स्वसंवेदननिर्विकल्पकं धत्ते आत्मनि
धारयतीति तद्धः तस्मादन्यः अतः स्वसंवेदनप्रत्यक्षरहितो विकल्पभाग इत्यर्थः, २० तस्मिन् । तुशब्दः अपिशब्दार्थी, न केवलं दर्शनभागे किन्तु अतोऽपि विकल्पभाये । किम् ?
अनन्तकार्यकारणतासमारोपण्यवच्छेदविकलस्थानुमानस्य न प्रामाण्यम् । कुत एतदिति 'येत् । कुतस्तन विपर्ययः। विपरीतारोपो न कुसश्चिदप्यवगम्यत यत इत्यर्थ । विकल्पकमेष तर्हि तस्य स्वतो वेदनमिति चेत ; न तर्हि तलप्रत्यक्षम् , कल्पनायोढस्य तत्त्वात् , अन्यथा लक्षणस्याध्याप्तिदोषापत्तेः । नाप्यनुमानम् ; विषयभेद एव तद्भावात् । न चाप्रमाणात् प्रसिपत्रस्य प्रविपनत्वं प्रमाणकल्पनायथ्यात् । अपि च , विकल्पभागले नामाभिजल्पयोग्य आकारा, सस्य व सामान्यरूपत्वेनावरतुत्वात् फर्थ खविसिफलकम् ? अवस्तुनो निष्फलत्वात् । फलबरवे वस्तुत्वापत्तेः । ततो न विकल्पकमपि तस्य स्वतो बेवनम् । अविदितस्य च असमारोपत्वात् कथं तदृष्यवच्छेदेनानुमानस्य प्रामाण्यम् । एतदेवाह-फलापोहे। फलमपोछते असम्बन्धित्वेन
स्थाप्यते तस्मादिति कलापोहः सामान्याकारो विकल्पभागः तस्मिम् । किम् ? अनन्तकार्यका३० रणतासमारोपव्यवच्छेदरहितस्य न प्रामाण्यम् ? कुत इति चेत् ? कुतस्तत्र विपर्ययो
ईचणे इति निर्विकल्पकतने शान-०, य०, ५०, २ शानाविषयत्वात् । । सधा तहि आ०, ब०, प० । कत्वस्य वि-मा०,२०,५०, ५-पितनिर्वि-6, व.प. स. प्रत्ययस्यात् । -दोषोपपत्ते ब०, १०।-स्य तथा आ०,०,१०।