________________
प्रथमः प्रत्यक्षप्रस्ताव
तथा च सदेकरवज्ञानम् अविपरीतार्थविषयवान् कथमध्यारोपः ? यसोऽनुमानातव्यदच्छेदः, सदभावे च कथं तत्य प्रामाण्यम् ?
विरुद्धधर्माभ्यासेऽपि निर्विकल्पेतरात्मना | तदात्मनश्चेबोधस्याभेद एवं प्रतीतितः ॥३८२|| उद्देव क्रमेणापि प्रतीतेरनुपद्रवात् । । विरुद्धधर्माचासेऽपि भावकत्वं न दुष्यति ॥ ३८३।। एकत्वज्ञानमेवं चाविपरीतार्थगोचरम् । अध्यायेफः कथं यस्य व्यवच्छेदोऽनुमामलास् ॥३८४॥ माध्यारोफव्यवच्छेदानापि वस्तुग्रहादतः ।
प्रामाण्यमनुमानस्य स्यावादन्यायविधिपाम् ॥३८५१ एतदेवाह 'एकत्र' इत्यादिना[एकत्र निर्णयेऽनन्तकार्यकारणक्षणे ।
अतद्धेतुफलापोहे कुतस्तन्त्र विपर्ययः ॥ ५॥
एकत्र एकत्ले "युद्धः' इति शेषः । भावप्रधानश्च निर्देशः । तस्मिन् किम् ? इत्याह-अनन्तकार्यकारणतः । फार प्रमाणमित्यर्थः । "हेतुरपदेशो लिङ्ग निमित्त १५ प्रमाणं कारणमित्यनान्तरम्" { वैशे सू० ९।२।४ ] इति वैशेषिकाणां सूत्रदर्शनात् । कारणस्य भावः कारणता, प्रामाण्यामिति यावत् । तत्प्रतिधेधोऽकारणता प्रामाण्याभाव इत्यर्थः । कस्य १ अनन्तकारिणः। अन्तो विनाशा, प्रक्रमवशात् समायेपस्थेति गम्यते, तं करोतीति शीले तत्कारिन तत्कारि अनन्तकारि तस्य अनुमानस्येत्यर्थः। अनुमानप्रामाण्याभारसाधने साधनमेतत् द्रष्टव्यम् । तद्यमों भवति- समारोपव्यक्छेदेन प्रामाण्यमनुमानस्य तत्र तस्यासाधक्तमत्वात् । तदेव कस्मादिति चेन् ? व्यवच्छेद्यस्य समारोपस्यैवाभावात् । इदसेवाह-कुतस्तत्र विपर्ययः । तत्र बहिरन्तश्च भावेषु कुतः प्रत्ययात् विपर्वयः समारोपः, न कुतश्चित, एकत्वप्रत्ययस्य विपर्ययत्वेनाभिप्रेतस्य सम्यग्ज्ञानत्वादिति भाषः । कदा न विपर्ययः ! इत्याह-निर्णये निश्चये । फस्येत्यपेक्षायां समक्षेत्यादिकमिह पष्टयन्तमभिसम्बन्धनीयम् । तदयम:-समक्षेतरसम्वस्य समक्षस्य द्रष्यस्य इतरेषु पर्यायेषु समित्ये. २५ कत्वेन च स्वस्य ज्ञानस्य निर्णय इति विकल्पाधिकस्पायक्रमपर्यायकत्वज्ञानवर क्रमभाविसुखदुःखादिनानापर्यात्रैकरवज्ञानस्यापि तत्वज्ञानतया निश्चये नासो समारोप: सदभावाम सळ्यवच्छे. दैकत्वेनानुमानस्य प्रामाण्यमिति समुपायार्थः । तम द्वितीयो विकल्प बपपन्नः ।
१ अनुमानस्य । ३ एकत्र निर्णयेऽमन्तकार्यकारणतेक्षणे : पततुफलाहे अतस्तन विपर्धपः ॥ इति दार्तिकन" al: दि. ३ बुद्धिरिति मार, छ.,पस...दादेव
कादरूपत्वेन भावाप..।