________________
[१४
१२४
न्यायचिनिश्चय विवरण अन्वयव्यतिरेकवद्वस्तुनिर्भयरूपं प्रत्यक्षत्वान संशयप्रत्यक्षवात् । अन्वयवस्यश्च संशयवस्तुनडे बोधरूपेण सस्य व्यतिरेकस्वभावग्यापित्यात, व्यतिरेकबरवन निर्णयानिर्णयरूपाभ्यां तयोः परस्परतो व्यावृतेः । प्रसिद्ध चैतत्परस्थापि । तथा च संशयलक्षणसूत्रे भाष्यम्-'वायमुर्द्धतासामान्यविशिष्टस्य धर्मिणोऽवधार निर्णयः स्थाणुर्वा पुरुषो वेति विशेषानवधार संशयः, एक एव प्रत्ययः ।" [ ] एकस्यापधारणानवधारणात्मकत्वानुपपपिरिति चेन्; स्वादप्रतिषेधः । ष्वमिदम्-एकं ज्ञानं सामान्यविशिष्टस्य वस्तुनोऽवधारण सद्विशेषानवधारणात्मकं यथा स्थाणुवर्ष पुरुषो येति । दृष्टस्य चापलवो न युक्त इति । तन्न संशय. प्रत्यक्षस्य साध्यविकलत्यम् ।
आदानपझन् दोषाहणम् अनेनैव प्रतिपादितं . पतिपत्तव्यम् । तत्रापि १० संवादनविषये मुखझाने परस्परप्रत्यनीकतया विसंवादविषययोः सम्यमिथ्याप्रतिभासयोः तत्प्रत्य
क्षेण निश्चयतः साध्यबैकल्यदोषानघकाशात् । प्रयोगश्चात्र- 'प्रत्यक्षम् अनुगमध्यतिरेकात्मक वस्तुनिर्णयस्वभाव प्रत्यक्षत्वात् आदर्शमुखज्ञानप्रत्यक्षवत्' इति । 'आदर्शमुखज्ञानमनुगमव्याहत्तरूपम' इत्यविप्रतिपत्तिस्थानमेय वैशेषिकस्य । सभ्यअिध्याप्रतिभासयोः परस्पर
व्यावृत्तयोशेधात्मना तेन व्याप्तः स्वशासप्रसिद्धत्वात् । क्या , "आत्मेन्द्रियार्थसनि१५ कत्"ि इत्यादौ भाध्यम-"तंत्रादर्शादिषु मुखम् 'अभिमुख मुखम्' इति व भान्सा प्रत्ययो
मुखमित्येवारसा सम्यक इति । ततः स्थितम् अनन्तरोतपदनुमानात् परप्रसिद्धनिदर्शनबलोपटहितात् प्रत्यक्षस्थ विकल्पाविनाभारित्वनिश्यये तदेवोपचतिस्वभावं समक्षेवरसम्वमवस्थापर्यंत प्रवादिनां विप्रतिपत्तिमलं प्रक्षालयितुं क्षमस इति । तन्न प्रत्यक्षस्य निश्चयात्म
करत्रेऽपि प्रमाणान्सरशब्दान्तरवैफल्यम् , भावस्य सोशत्वेन प्रत्यक्षापरिच्छिमस्यापि तद्भागस्य २० तविषयवोपपतेः, प्रत्युत निरंशवस्तुवादिनामेव तद्वैफल्यं विषयाभावात् प्रत्यक्षेणेव सर्वात्मना
भावस्य परिच्छेदात् । न भावपरिच्छेदात् प्रमाणान्तरस्यानुमानस्व सदस्य का साफल्यम् अपि तु समारोफ्ठ्यपच्छेदादिति चेत् ; कोऽयं समारोपो नाम ? अत्तस्मिन् तदश्यवसायी विकल्प इति चेत् । ननु न तस्य निर्विकल्पकमेव रूपम् "अभिलापसंसर्ग' न्यायषि पृ०१३)
इत्यादिवचनस्थ निविषयत्वप्रसङ्गात । नापि विकल्पकमेव; "सर्वचित्तवेतानाम्न्यायनिक २५ पृ० १९) इत्यादिवचनल्यापसे । उभयरूपत्वे च त देन तदात्मनो ज्ञानस्य भेदो वा स्यात् ,
अभेदो या? यद्यभेदः; तदानीम् अक्रमवत् क्रोणापि सत्यपि विरुद्धधर्माध्यासे भावस्य कथालि. देकत्वमविरुष्टुं भवेन् । वक्ष्यते चैतत्-"विरुद्धधर्माध्यासेन स्याद्विरुडून सर्वथा।" इति ।
"सामान्यप्रसाद विशेषाप्रत्यक्षाविशेषस्मृतेश्च संचयः 1" -वैशे. सू. २०१०। र अपवतम् । यात्मप्रियार्थसनिकीत् यभिष्पधते तदम्पर" -शे- सू० ३३११८ । . लादर्शनादि-- भा०,०, ५०, स.। ५ मुखमिदं च श्रा--आ०, २०, ५०, स! ६ “यन -भा०, ५०, ५०, सा . प्रमालासरशब्दान्तरविपवतोपत्तेः । तविषमोध-मा, २०, ५० | ८ "अभिलासंसर्मयोग्यप्रतिमासप्रतीतिः कल्पना"--यावि•• १३ । ९-मि चिर्षिक श्रा,२०,५०,०। 10 " सानावरमाथिदनम् (स्वर्सधेदनम् )" यायवि० पृ. १९११ न्यायविक श्लोक १२६ ।