SearchBrowseAboutContactDonate
Page Preview
Page 190
Loading...
Download File
Download File
Page Text
________________ १४] प्रथमः प्रत्यक्षप्रस्ताव १२३ रिति चेत् ; सिद्धं नहि द्रव्यत्यादिसामान्यपत्ययस्यापि अनुवृत्तरूपाभिमुखादन्यरेव व्यावृत्तरूपाभिमुखं रूपम् , अन्यथा तस्य तद्विषयत्वायोगादिति न सर्वथा अनुयुतप्रत्ययादमर्यान्तरमेव व्यावृत्तप्रत्यया, संथात्वे था "गोत्वमनुशबुद्धिहेतुत्थान सामान्यम्" इत्येतदेव भाध्यमर्धचत् सामान्यस्य तद्युद्धेश्य सद्विषयस्य भावात् , "व्यावृत्तयुद्धिहेतुत्वाद्विशेषः" इति तु नार्थवत विशेषस्य तबुद्धेश्च तद्विपयस्याभावात् । अनुवृत्तादिभाष्यस्यैव ठ्यावृत्तादि- ५ भाष्येण व्याख्यानमिति चेन ; न ; अवाचकत्वात् । न हनुयस्ततत्प्रत्ययपदार्थयोः व्यावृत्ततत्प्रत्ययपधे वाचके । २ पानाचकेन व्याख्यानम् । तस्य ज्यामोहनत्वात् , ततः प्रत्ययभेद एष भाम्योरपतिरिया । इदम् मधुद्धिमाहिद मध्येण अनुवृश्वव्यावृत्तप्रत्यययो दमाचक्षाण एR 'कः पुनः' इत्यादिना तयोरभेदमेवाचष्ट इति कथमनुस्मत: आत्रेयः ? तन्न व्यावृत्तरूपस्य विशेषस्योपचार। एकवृत्तित्व विशेषो द्रश्यत्वस्योपचर्यते "एकवृत्ति- १०. विशेषः" [ ] इति सुलक्षणादिति चेत् ; न; तस्यापि मुख्यस्यैव भावात् । अनेकवृत्तिनि कदमेकवृतित्वमिति चेत् । न ; वस्य प्रेवे फुटववत् अनेकवृत्तिनि सम्भवप्रमाणसिद्धत्वात् अवधृतस्यासिद्धिरेव, न खानेकवृतिन 'एकवृत्तित्वमेव' इत्यवतमेकवृत्तित्वं सिद्धमिति चेत् ; क. पुनरवधारणार्थः ? व्यावृत्तिरन्यत इति चेत् । सैय तईि विशेष नैकवृतित्वमात्रम्, सौ चैत्रवृत्तिवनेकवृत्तिन्यपि भवन्ती विशेषः कस्मान्न भवेदविशेषात् । १५ एकत्तित्मोपाधिरेव ‘सा विशेषव्यपदेशाय कल्प्यसे नानेकवुलियोपाधिकेवि चेन ; कुत एतत् ? सत्तासामान्य सत्यामपि संस्था विशेषव्यपदेशादर्शनादिति चेत् । २. द्रव्यरवादिपु विशेषव्यपदेशस्य तत एव दर्शनाद् । संतो न विशेषरेपपारस्थ किञ्चित्पयोजनं मुख्यत एव विशेषास्तकलतत्प्रत्ययानां निष्पसेः । वस्मान्मुख्यत श्व द्रव्यत्वे अनुवृत्तव्यावृत्ताकारविसयोपपसौ वस्प्रत्यक्षस्य अन्वयव्यतिरेकवद्वस्तुनिश्चयरूपत्वेन साध्यवैकल्यानुपपः सपपन्नमेतत् २० 'मन्वयव्यतिरेकवद्वस्तुनिश्चयस्वरूपं प्रत्यक्ष प्रत्यक्षत्वात, व्यवसामान्यविशेषप्रत्यक्षवत्' इति । न चेदानुमन्सुय्यम अप्रसिद्धमशाहरणम इत्यत्वस्याप्रत्याविषयत्वात. अन्यथा अनुमानेन समयवस्थापनावैफल्यादिति; "प्रत्यक्षत्वेऽपि तस्य निर्णयार्थमनुमानमिति परैरभ्युपगमात् । तथा च भाष्यम्-"भवतु वा द्रव्यत्वं प्रत्यक्षं तथाप्यनुमानोपन्यासः दायार्थ इत्यदोप" ] इति । __ अथवा , संशयप्रत्यक्षम् अत्रोदाहरणम्, तदाह-संवादविसंवादविवेकता' इति । संवादविषयत्वात् संवादो परेधस्वभावः विसंवादो विरोधः, तद्विषयत्वाचवौं संवादविसंवादी अवधारणानवधारणस्श्भाशे, संवादषिसंधादौ बोधनिष्टौ निर्णयानिर्णय धर्मों 'तयोविवेकः तरप्रत्यक्षेण निश्चयः तस्मात् सक्किल्पाविनाभावीति । तथा च प्रयोगः-प्रत्यक्षम् २५ ।न्यावृत्तप्रत्ययस्य अनुप्रसप्रत्ययादभिनवे अनुक्सप्रत्यये एक अचरिष्यमापे। २-यप्रथमाद्विवर्ष पदे मा०,०, ००.३ "प्रवभाद्विवचनम्"-सारिएकत्तित्यरूपविशेषमपि । ५ प्रस्थे बलमपदेनेक मा०,०, ५०, स: । ६ अन्ती शक्तिः । ७ भवन्ति वि-810, ब०,०,801 6 अन्य भ्यातिः । ९ अभ्यतो भ्यागृती १० प्रत्यक्षेऽपि भा०, ५०, ५०,०।१-यो थौं आग, घ०,५०,०।
SR No.090296
Book TitleNyayavinishchay Vivaranam Part 1
Original Sutra AuthorVadirajsuri
AuthorMahendramuni
PublisherBharatiya Gyanpith
Publication Year
Total Pages609
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy