________________
[#]
प्रथमः प्रत्यक्ष प्रस्तावः
भयाकारं परस्यापि प्रसिद्धम् । तथा च विश्वरूपस्य वचनम् - "ततोऽपि विशेषणविशेष्यत्वेन
प्रतिभासादभाव गृहयो रे कज्ञानावलम्बनत्त्वम्” [ ] इति । तच तदुभयप्रतिभासक्षणाकारापेक्षया सव्यतिरेकम्, तदाकाराधिष्ठानसंवेदनापेक्षया तु सान्वयम् इत्यन्वयव्यतिरेकरूपमिति सिद्धं वद्विषयस्य स्वसंवेदनस्यान्यस्य वा प्रत्यक्षस्यान्वयञ्यतिरेकवहस्तु निर्णयरूपत्वमिति' साध्यावैकल्यमुदाहरणस्य ।
१२१
५
अथवा सामान्यविशेपज्ञानमत्र उदाहरणम् । तदाद- 'सदसज्ज्ञानविवेकतः ' इति । सीदति स्वविशेषव्यापकत्येन गच्छतीति सत्, न सीदति विजातीयविशेषव्यापकत्वेन न गच्छतीत्यसम् । सञ्चासारसच्च सदसत् सामान्यविशेष इत्यर्थः । प्रसिद्धशयमर्थः परस्य । तथा च "सामान्यं विशेष इति बुद्ध्यपेक्षम् " [वैशे० सू० ११२३३] इति । अत्र भाष्यम्"रात्रैकं गोस्वं बुद्धिवशात्सामान्यं विशेष इति चोच्यते, अनुबुतबुद्धिहेतुत्वात्सामान्यं १० व्यावृतबुद्धिहेतुत्वाद्विशेषः ।" [ ] इति । तस्य ज्ञानं सत्प्रत्यक्षं सदसञ्ज्ञानं तस्य fret यः । तस्मादुदाहरणान् सविकस्पाविनाभावीति । तथा हि
Referrafoशेषस्य व्यावृत्यनुगमात्मनः ।
faraमध्य काणादस्य प्रसिद्धिमत् ॥ ३८ना तदुदाहरणादम्यदपि प्रत्यक्षमञ्जसा ।
१५
व्यावृत्त्यनुममात्मार्थनिश्चयानिषुध्यताम् ॥ ३८२॥
1
स्यान्मतम्-गोत्वस्यान्यस्य वा सामान्यरूपमेव वस्तुसन न विशेषरूप हत्तु परमुपचारात् ततो न वस्तुसन्धावृत्त्यनुगमात्मनिर्णयरूपत्वं तत्प्रत्यक्षस्य सतः साध्यवैकस्यमुदाहरणस्य तथा च " द्रव्यत्वं गुणत्वं कर्मत्वञ्च सामान्यानि विशेषाय" [ वैशे० सू० ११२५ ] इति । अत्र भाष्यम् - "तत्र द्रव्यत्वमनेकवृत्तित्वादञ्जसा सामान्यं २० सत् व्यावृचप्रत्ययहेतुत्वादौपचारिकी विशेषाख्यामपि लभते" [ ] इति । तदमुच्यते - कः पुनरसौ विशेषो द्रव्यरये यस्योपचारः क्रियते ? गुणकर्मभ्यो व्यावृत्तत्वमिति बेत्; न; तस्य मुख्यस्यैव भावात्, अन्यथा दुव्यावृचप्रत्ययस्यैवानुदयप्रसङ्गात् तस्य द्विशेषनिबन्धनत्वात् । उपचारसिद्धात्तद्विशेषात्तत्प्रत्यय इति वेत्; न; सस्प्रत्ययाभावे तपचारस्यैवायोगात् । तदयं परस्पराश्रयः व्यावृत्तप्रत्ययाद्विशेषोपचारः, तदुपचाराच्च तत्प्रत्यय २५ इषि । यदि च द्रव्यत्वस्य गुणकर्मभ्यो व्यावृत्तत्वमौपचारिकम्, तदनुष्टत्वं तहिं पारमार्थिकमिति गुणकर्मणामपि द्रयत्वोपपत्तेः सुव्यवस्थितो द्रव्यादिभेदः स्यात् । पृथिव्यादिष्वनुवृत्तिरेष
1 देवदाभाववद्राहमिति शनम् २-सि न साध्यादिदै आ०, ब०, प०, स०१६ पृथिवीवारिक मियर्थः । * "ari] द्रव्यत्वगुणस्वकर्मकादि अनुसिव्यावृत्तिहेतुत्वात् सामान्य विशेवश्च भवति । एवं पृथिव भरवगोत्व पटत्यपटरवादीनामपि प्राध्यप्राणिगतानामनुतिष्यावृत्तिहेतुत्वात् सामान्यविशेषभावः सिद्धः "प्रश०मा० पू० १९५५ बोधते आ०, ब०, प०, स० । " एसानि सु द्रव्यश्वादीनि प्रभूतविषयत्वात् प्राधान्येन सामान्यानि स्वाश्रयविशेषकरवावमा विशेषाख्यानीति ।" - प्रश० भा००१६६६६ गुणकर्मभ्यो मध्यं व्यासमिति प्रत्ययस्य । ● गुणकर्मन्यात् ८ गुणकर्मानु
१६