SearchBrowseAboutContactDonate
Page Preview
Page 187
Loading...
Download File
Download File
Page Text
________________ न्यायविनिश्चयविवरणे [ १४ } कुतः पुनरेतदवगम्' द्रव्यपर्यायतादात्म्यं प्रत्यक्षतोऽवगम्यते' इति ? चत्रादfoseपाविनाभावी । स तत्सम्पूवो विशेषेण संशयाकियुदासेन कल्पने समर्थनं विकल्पो निर्णय इति यावत् तदविनाभावी उम्नान्तरीयकः तदात्मकत्वात् । एतदुक्तं भवति - प्रत्य कोहि निर्णयस्वभावः ततस्तस्यं तचादात्ल्यायगमरूपत्वं स्वत एव निश्चित५ सिति किं तलिया प्रमाणान्तरेणेति ? कथमेवं तत्र विप्रतिपति: ? न हि प्रत्यक्षत एव तैसादरम्यावगमे तत एव च तस्यै सद्विषयत्वनिर्णये तत्र कस्यचिद्विप्रतिपत्तिर्भवितुमर्हति निर्णय विप्रतिपतिप्रत्यनीकत्वात् । दृश्यसे च तत्रानेकधा विप्रतिपत्तिः प्रवादिनामिति चेत्; न; शाखातरस्कार विकानां तदभावात् । न हि कुण्डलितस्य प्रसारितस्य च पन्नगपतेरेकत्वे द्विप्रत्यक्षस्य देषों विप्रतिपत्तिः सर्वेषां सचैकवाक्यत्योपलम्भात् । तर्हि वान्प्रति शास्त्र१० मदर्थकमेष, स्वत एव विप्रतिपत्यभावे तन्निवर्तनस्य शास्त्रफलस्याभावादिति चेत्; न; वान्प्रत्यन्यपरत्वाच्छास्त्रस्य । ते हि कुतश्चित्प्रत्युत्पन्नशरीरेन्द्रियविषयनिर्वेधा मुमुक्षुतया मोश. मार्गप्रश्नेन विदिततन्मार्गत्तत्त्वं देवं सप्रश्रयमुपपन्नास्तेन च सम्यग्ज्ञानं तन्मार्गमुक्ताः पृच्छेयुः 'किं तत् सम्यग्ज्ञानम्' इति ? तत्र सम्यग्ज्ञानव्यवहारविषयोपदर्शनाय तत्प्रसिद्धमेष द्रव्यपर्यायभागपदार्थगोचरं प्रत्यक्षादिज्ञानं शास्त्रेणानूयत इति कथमनर्थकत्वं तस्य ! तत एष १५ कैश्चिदुक्तम्- "प्रमाणानुवादः" [ इति । प्रषादिनां तु विद्यन्त एव विप्रतिपत्तयः । न चैवा चिपय निर्णयस्वभावरहितमेव प्रत्यक्षम् निर्णीतेऽपि विषये कुतर्काभियोगबलात् अन्तरादपि दोषात् मन्दाज्ञानां विप्रतिपचिविधानोपपत्तेः अन्यथा सकलप्रतिपनिश्चयाधिष्ठाने बहिर्विषादी विप्रतिपचिविरहाद विज्ञानवादादिविकलं सकलं नगरप्राप्नोति । तासां च विप्रतिपतीनां कहि मायापत्तिविकलेषु an es वचनमाओ२० सूचिता निर्णयात्मनः प्रत्यक्षानिवृतिरिति मन्वानेनेदमभिहितम्- 'सविकल्पाविनाभावी' इति । येषां तु बलवती स्वमवपक्षपातिनी मतिः तेषामपि तस एक प्रेत्यस्य विकल्पाविनाभाकिवात् यथाविहितयस्तुनिर्णयःषभावापरव्यपदेशाद्र अनुमानव्यवस्थापिताद् विप्रतिपतिव्यावृत्तिः, न च निर्णयरूपत्वाविशेषात् अध्यक्ष निर्णयवत् अनुमाननिर्णयस्यापि विप्रतिपत्तिविषयत्वेन तदपरानुमानव्यवस्थायामतवस्थानम् स्वप्रसिद्ध निदर्शनबलोपनीतरवेनानुमाननिर्णयस्य अशक्य२५ विप्रतिपत्तिम लोपलेपत्वात् । तच्चेदमनुमानम्--विवादाध्यासितं प्रत्यक्षम् अन्वयव्यतिरेकवद्वस्तुनिश्चयरूपं प्रत्यक्षत्वात् । किमत्र पर प्रसिद्धमुदाहरणम् ? सदसज्ज्ञानरत्यक्षम् । तदाह-'सदसज्ज्ञानविवेकतः' इति । सं गृहम् असच्च तद्विशेषणं शेषवत्तादिवैकल्यं तयोर्ज्ञानं तस्य विवेकः प्रत्यक्षेण निर्णयः । रातस्तमुदाहरणत्वेनाश्रित्य सविकल्पाविनाभाषीति । एकं हि प्रत्यक्षज्ञानं देवदत्ताभाषतद्विशिष्टगृहविषयमुपजायमानं विशेषणप्रतिभासा३० द्विशेष्यप्रतिभासस्य तस्प्रतिभासाथ विशेषणप्रतिभासस्य नीलपीस प्रतिभासद् अर्थान्तरत्वादुः १ प्रत्यस्य । २ ययतादात्म्य । ३ स्वस्थ । विवादाभावात् । ५ प्रवादिनाम् । ६ - सावस्य व्यव०, ६०, प०, स० । ७ न्यादौ प्रति भा० ३०, १०, स० । ८ - सम-भ०, ब०, प०, स० । १. "प्रस्यादिति पाठ: "ता टि० । १ देवदत्ताभावद गृहम्' इत्र 1 १२०
SR No.090296
Book TitleNyayavinishchay Vivaranam Part 1
Original Sutra AuthorVadirajsuri
AuthorMahendramuni
PublisherBharatiya Gyanpith
Publication Year
Total Pages609
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy