SearchBrowseAboutContactDonate
Page Preview
Page 186
Loading...
Download File
Download File
Page Text
________________ १४ } प्रथमः प्रत्यक्षस्तायः हि किचिदनिचिन्न युज्यते निश्चयात्मकम् । स्वापोऽपि समात्॥२७३. नाप्येतनिर्णयात्मत्वं मानसस्याप्रसिद्धिमत् । ४८ .." ११९ यतः प्रज्ञाकरस्येव वचः स्थितम् ॥ ३७४ ॥ इदमित्यादि ज्ञानमयासात्पुरतः स्थिते । साक्षात्करणतस्तत्र प्रत्यक्षं मानसं मतम् ॥ [ प्र० वार्तिकाल०२/२४३] इति इत्येवमुखान्नान्योऽन्यत्रापि निर्णयः । वेदस्ति मनोsध्यक्ष सिद्धं तन्निर्णयात्मकम् ॥ ३७६॥ तस्येव तदात्मकत्वं नीलादावेव न क्षणक्षयादौ उक्तदोपत्यात् । ततो गृहीतावशेपितस्य निश्चितावशेषितस्य च भावभागस्यें भाषातद्रहणाय वनिश्रयाय च प्रवर्तमानस्य प्रमाणान्तरस्य न वैफल्यमिति साधूतम् - 'सदसज्ज्ञान' इत्यादि । १० यदि वा यदुक्तमैन्यैः - 'द्रव्यपर्याय' इत्याययुक्तम्, विरोधात् । अन्ययो हि द्रव्यस्य स्वभावः व्यतिरेकच पर्यायस्व, तयोश्च लक्षणतो विरोधात् कथमेकत्वम् ? सामान्यविशेपयोजन, तयोरपि साध्यरूपया लक्षणो विरोधस्य सुप्रसिद्धत्वात् । तत्कथं द्रव्यपर्यायसामान्यविशेषात्मकस्त्रमर्धधानयोर्यदस्तद्वेदनं प्रत्यक्षम्' इति । तत्रेदमाह-'सदसज्ज्ञान' इत्यादिसम्यक् सङ्करादिपरिहारेण अक्ष्णोति व्याप्नोति स्त्रपर्यायानिति समक्षं द्रव्यम्, इतरे व्याप ययात् पर्यायाः । अथवा, समरूपतया अक्षयते गम्यत इति समक्षं 'तिर्यक् सामान्यम् । इतरे परीत्या विशेषास्तेषां समझेवराणां सम्प्लवः । समित्ययमुपसर्गः एकत्वे, 'समर्थः' इत्यादी दर्शयत् व संवेदनम्, गत्यर्धस्य धातोर्ज्ञानार्थस्यात् । तदयमर्थः समक्षेतराणां द्रव्यपर्यायां सामान्यविशेषाणां चैकत्वेन वेदनम् । केनेति चेत् ? प्रत्यक्षलक्षणेन । पूर्वश्लोकादनुवर्तमानस्य २० वृत्तीयपरिणामेन सम्बन्धात् । इदमत्र पेदम्पर्यम्--न द्रव्यादीनामप्रतिपचैौ तत्रैकत्वप्रतिषेधनमुपअप्रतिपन्नप्रदेशे मशकप्रतिषेधस्याऽप्रवेदनात् । प्रदिपत्रा एव द्रव्यादय इति चेत्; कुलप्रतिपत्तिः ? प्रत्यक्षादिति चेत्; ततस्तर्हि - पन्नम् अम्वतानम्ति यथा भेषोऽवगम्यते । पर्यायस्तद्वदभेदोऽव्यवसीयते ॥ ३७७ ॥ प्रत्यक्षेणोपलब्धोऽपि यद्यभेदो विरुध्यते । farida stafद्वशेषानवेक्षणात् ॥ ३७८ ॥ ततश्च भावनैरात्म्यप्रवादो दुस्त्यजो भवेत् । तत्रापत्येदमे वदिष्यते ॥ ३७५३॥ यात्मकत्वम् । तदात्मत्वं रास० स० • निश्रयात्मकत्वसद्भावस्य प्रसज्ञात्। सत्वस्यापि प्रसार, ब०, प०, स० । २ मनोऽध्यवस्य । २ निर्ण भ० ब०, प० । हेतु ० ० ९८६ - आ०, ब०, प०, स० ० परिणामस्तिर्यक् ण्डमुण्डादि गोष' - परीक्षासु० ४३४ । यदः। कब० ४० ११८ वैस-आ०, ब०, प०, स० । १५ २५ ======4
SR No.090296
Book TitleNyayavinishchay Vivaranam Part 1
Original Sutra AuthorVadirajsuri
AuthorMahendramuni
PublisherBharatiya Gyanpith
Publication Year
Total Pages609
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy