SearchBrowseAboutContactDonate
Page Preview
Page 184
Loading...
Download File
Download File
Page Text
________________ १५४) प्रथमः प्रत्यक्षप्रस्ताव विवेकः तस्मादस्ति वस्तुपु गृहीतेतरत्वेन रियारप इति भावः। तंत्र परमाणूना नीलधाकारः सहानः तस्य प्रत्या परिनानात , असमानस्तु तेषामेव परस्परतो विवेकः तस्य सतोऽपि प्रत्यक्षेणावेदनात, अन्यथा स्थूलाकारप्रतिवेदनाभावासङ्गात् । विवेकः परमाणून प्रत्यक्षे यदि भासते ! स्थूलैकाकारनिर्भामामात्र एव प्रसज्यते ॥ ३६३॥ न च नास्ति स निर्भासो निर्भयात् स्वप्रवेदनात् । तदभाये न किञ्चित्स्यावणुज्ञानामवेदनात् ।।३६४॥ शून्यवादापवादच ननु पश्चान्द्रविष्यति । तेनालमुत्सुकायित्वास प्रस्तुते दीयता पनि १६५६ सतोऽपि स्थूलनिर्भासस्येन्द्रियस्त्रं न चेदसत् । तस्यैवेन्द्रियजत्वं यद्यक्ति प्रज्ञाकरः स्फुटम् ॥३६६।। "को वा विरोधः" [प्र. या० २१२२३] इत्यादि कारिकाव्याख्याने खलु अलेकारकारेण-"यथैव केशा दवीयसि देशेऽसंसक्ता अपि धनसन्निवेशस्वभासिनः परमावोऽपि तथेति न विरोध" [अ० चार्तिकाल० २:२२३ ] इति मुबाणेन परिस्फुटमेव परमाणुषु धनसभिवेशप्रतिमासस्य इन्द्रियजत्वमुक्तम् । विकल्परूपत्वे हि सस्थाग्यदेव किञ्चिदिन्द्रियगानम् , १५ वर व परमाणवः परिमण्डलावभासिन एवेति कथं घमसभिवेशायभासिनो यत: 'परमाणोऽपि' इत्यादि कानमुपपन्नं भवेत् । विकल्पज्ञान एव ते धनसनिषेशावभासिन न इन्द्रियज्ञान इति चेत् । न तस्य तेंद्रो (तदनो) स्वरत्वात् , अन्यर्थी तंत्रापि विनेकस्यावभासने "इड्नुपपत्तेः। अनत्रभासने स्विन्द्रियज्ञानेऽपि अनवभासितविवेका एव ते धनसनिवेशप्रतिभासिनो भवेयुरविशेषान् । तस्मादिन्द्रियज एव सन्निीसः तत एवं दूरविरलकेसघनसनिपेशप्रतिभासस्य २० तथाविधस्यैव निदर्शनत्वमुक्तम् , न केवलं विरलवस्तुनिबन्धनत्वेन निदर्शनसादृश्यं वत्रि सस्य, अपि तु इन्द्रियजत्वेनापीत्ययद्योतनार्थम् । ततो न परमाणूनो विवेकस्याध्यक्षेण ग्रहणं घनसन्निवेशस्यैव ग्रहणात् । तदग्रहणे तस्व्यतिरिको नीलायाकारः कथं गृथत इति चेत् ? न; दर्शनारभ्युप्माच्च । "हेतुभावारते नान्या ग्राह्यता नाम काचन" [प्र०वा० २।२२४] इत्यादि व्याख्यानं कुर्वता हि "परेणोक्तम्-"परमामनामियं नीलाकारखा" [२० कार्ति- २५ काल २।२२४] इसि । ततोऽवगम्यते "वत्प्रत्यक्षत्वं तेनाभ्युपगतम्, अन्यथा 'इयम्' इति प्रत्यक्षनिर्देशानुपपत्तेः । गृहीतोऽपि "ददाकाये भ्रान्त एक स्थूलाकारादिवदिति चेत् ;न 'परमाणानाम् तत्र प्रमाणामाम् १०।२ भेदः । ३ -यसप्रवे-पा०,२०,८०, स० प्रमाणकार्तिकालकारकृता । ५-वेऽपि तस्य था, ब०, १०, स०। ६ विकल्पस्व। . परमपविषयत्वात् । विकल्पस्य परमाणु विषयत्वे । ५ विकल्पज्ञानेऽपि । 1. धनसभिषेशप्रतिभासानुपएसः। ११ परमाणुविरस्यत्वे परमाणुभेदापरभासने । १२ -सत एव श्रा०, दर, प०, ०। १३ निदर्शनमुभम् श्रा०, २०, ५०, स.। १४ परमायग्रहले। १५ प्रश्नकरेग । नवकारताप्रत्यास्वम् । १७ दीलाद्याकारः ।
SR No.090296
Book TitleNyayavinishchay Vivaranam Part 1
Original Sutra AuthorVadirajsuri
AuthorMahendramuni
PublisherBharatiya Gyanpith
Publication Year
Total Pages609
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy