________________
पनिधयापित सदसज्ज्ञानसंवादविसंवादविवेकतः ।
सविकल्पाविनाभावी समक्षेतरसम्प्लव: ॥४॥ इति ।
अस्त्रायमर्थ :- सङ्गतम् इन्द्रियं कारणत्वेन यस्मिन् वत् समक्षम् इन्द्रियप्रत्यादी तश्च इतरश प्रमाणान्तरमनुमानादि तयोः सम्पूय एफविषयत्वेनोपसर्पणं समक्षेतरसम्लया, उपपद्यते' इति ५ शेषः । कुत एसन् ? दृष्टत्यात् । न हि दृष्टमनुफ्पत्तिपयनुयोगस्य भूमिः, अतिप्रसङ्गान् । सत्यम्, प्रत्यक्षविषय एवं प्रमाणान्तरसनारे दृश्यते स त्वंपूर्वार्थाधिगभस्य समारोपव्यवच्छेदस्य म ततायोजनस्याभावात् निष्प्रयोजनः पर्यनुयुज्यत इति चोन ; अनाह-सविकल्पाविना. भावी' इति । विकल्पो गृहोतेतरत्वेन निश्चितेत्तरत्वेन चार्थस्य कथञ्चिझेवः तदविनाभावी तनान्तरीयकस्तलिवन्धनः स प्रस्तुतः वत्सम्सव इति ।
गृहीतश्चागृहीतर यदि प्रत्यक्षगोचर।। अपूर्वाधिगमस्तस्मिन् किन मानान्तपत्फलम् ॥३६१॥ निश्चितश्चेतरश्चैवमर्थवेदनोचरः ।
तत्रापेपोपपरोस्तङ्ग्यवच्छेदैः प्रमान्तरात् ॥३६२॥
नसल्वस्गदादिप्रत्यक्ष निरर्चशेषाभावोपाधिप्रतिपसी समर्थम् ; विकलोपाधिविषयतयैष १५ तस्यानुभवात् । ततस्तद्गृहीताबशिष्टस्य भावभागस्य भावात् तदुपग्रहप्रदुतस्य प्रमाणान्तरस्य
अपूर्वार्थाधिगमान निष्प्रयोजनम्या शक्यः पर्यनुयोगः । न च निश्चयात्मकत्वेऽपि प्रत्यक्षस्य ततः सर्वतद्विषयोपाधीनां निश्चयः; कचिनिश्वयरूपस्यान्यनानिमयात्मनश्च परिच्छेदस्य ततः सम्भवात् । निश्चयात्मनः प्रत्यक्षात् कथमनिश्चयात्मा परिच्छेद इति चेत् । न; एकान्तेन तस्य बैदा
मकवाभावात् । कथं तर्हि व्यवसायात्मक माने प्रत्यक्षमित्युमिति देत् ? न; अमिायापरि२० शानाम् । न बनेन प्रत्यक्षाभिमतज्ञानस्य अनिश्चयरूपस्वभावान्तरप्रतिक्षेपः क्रियते, सत्यपि
रूपान्तरे व्यवसायरूपापेक्षयैव तस्य प्रत्यक्षवं नेतरभागापेक्षयेति एवम्परत्वात्तवचनस्य । सतो निश्ययावशेषितस्यापि भावोपार्भावान तविषयस्य प्रमाणान्तरस्य नष्फल्यपर्यनुयोगः सुलभायफाश इति ।
स्याचाकूतम् -पववेव विप्रतिपत्तिस्थानं यदेकस्य गृहीतेतरत्वेन निश्चित्तेतरत्वेन च २५ विकल्प इति, तत्कय तन्निबन्धनः समक्षेतरसम्व इति । तन्न; निश्चितस्य धिप्रतिपसिस्थान
त्यायोगात् , निश्चित पत्र तद्विकल्पो जैनक्तू सौगतस्यापि । वदाइ-'सबसज्ज्ञान'इत्यादि । सद विद्यमानम् असत् अविद्यमानं च झानं ययोस्खयोविवेको निश्चयः सौगतस्यापि सदसजान
-जमतीन्द्रिय-पा०, २०, ५०, २-जनं पर्य--10,00 0 - --दर-मार, २०, ५०,० -वशेषोपाधि-मा०,०, प०, सा५ प्रत्यक्षग्रहीत । ३ प्रत्यक्षान् । निश्चयात्मकत्वाभावात् । ८ संघीय का. ६० । "इदमनन्तारोह स्पष्ट विशदं व्यवसायात्मकं हानम् । कसम्भूतम् ! स्वार्थसजिंघालान्धयन्यतिरेकानुविधायि प्रतिसंख्यानिध्यदिसंवादकं प्रत्यर्श प्रमाण युक्तम् ।"-सिलिधि टी.प.९६ ।
निधितावशिष्टस्य, अनिश्चितस्येत्यर्थः । निश्चयाविशेषि-आ०,०, प., स.1