SearchBrowseAboutContactDonate
Page Preview
Page 182
Loading...
Download File
Download File
Page Text
________________ प्रधमा प्रत्यक्षमस्तावः वहिरर्धग्रहेतस्या ज्ञानं येत्साधनं मतम् । ज्ञानप्राहे पर शान साधनं परिका ३५२॥ भानामामनवस्थैवं कापिलानां प्रसज्यो । झानबहे विना ज्ञानादेवमर्थग्रहो न किम ? ||३५३१॥ तन्न चैतन्यसंवेदो ज्ञाने चैतन्यसमिधिः। ज्वानषेधः से चेज्ज्ञाने स्वसंवेदनमिप्यताम् ॥३५॥ अन्यथा ज्ञानचैतन्यद्वयस्थाप्रतिवेदनात.। तेन तव्यस्रानिध्यं दुर्बोधं हि निवेदितम् ॥३५५।। यदि तद्व्वयसान्निध्यमान्यज्ञानेन उद्यते । म तरयापि अष्टत्वेन तद्विौ शैत्यसम्भवात् ।। ३५६॥ वस्या िचितिसान्निध्याश्चिद्रूपत्वोपकल्पने । वेधं तदपि सान्निध्य चोधास्थैवापरस्य यः ॥३५७॥ तत्राप्येवं विषारे. स्यादनवस्थानदेशसम । विलिसनिधिज्ञानं निर्मूल यनिकृन्तति ॥३५८॥ खतविलनिधिज्ञानमनुपाधि स्ववेदनम् । सानत्वात्तद्वदन्या सर्व विज्ञानमुच्यताम् ॥३५९॥ ददिदं वचनं वस्तुस्वरूपमैपि विश्का काफ्लैिः ( मचिदिच्य कापिलैः ) कथितम्"तस्मासत्संसर्गादपेवनं चेतनादिह लिङ्गम् [सांख्यका० २०Jइति । ससः सिद्धमनिन्द्रियप्रत्यक्ष सस्य स्ववेपनरूपत्वात् । तस्य धोक्तन्यायेन सर्थसंचेदनेषु साधितवान् । अतीन्द्रियं तु प्रत्यक्षमवितथमस्याबाध लोकोचरं कालत्रयत्रिलोकाधिकरणनिरवशेष- २० पदार्थतत्वसाक्षात्करणदशमतिरपष्टसुत्कृष्टं ज्योतिः। तत्सद्भावे च प्रमाणं 'लक्षणम्' इत्यादी, "अन्यत्र च यथावसरं निरूपयिष्यते । तदेखत् विविधमपि प्रत्यभं द्रव्यादिस्वभावबस्तुगोपरमित्ति साधूकम्-'द्रव्यपर्यायसामान्यविशेषार्थास्मवेदनम्' इति । प्रत्यक्षं निषिधं देव दीप्यतामुपपादितम् । द्रव्यपर्यायसामान्यविशेशाल्मवेदनम् ॥३६॥ विवाह-यदि साकार निश्चयात्मक प्रत्यक्षं तत एष निरवशेषोपाधिगर्भस्य भावस्थ नियात कि प्रमामान्तरेण अपूर्वार्थाधिरामस्य तत्फलस्याभावार, समारोपव्यवच्छेदस्य च निश्चिते समायेपामावेनासम्भवादिति विछ । २ चैतन्यरधिा । ३ शक्यसं-०,००, स.। -पि चेति आ०,००,स. ५-मपि विच्छिकाकापि-मा०, २०, ५.1-मपि विविधताकापिन्स०। ६ समावे माः, ०, २०, स. वायवि को.१६८ प्रमाणसं . श्लो ८विष्यताम् भाग,०,०, स. देवैः उपपादितं विविध पक्ष दीप्यताम् इत्यन्वयः । maida
SR No.090296
Book TitleNyayavinishchay Vivaranam Part 1
Original Sutra AuthorVadirajsuri
AuthorMahendramuni
PublisherBharatiya Gyanpith
Publication Year
Total Pages609
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy