SearchBrowseAboutContactDonate
Page Preview
Page 181
Loading...
Download File
Download File
Page Text
________________ ५ १० १५ २० ६५ १९४ न्यायविनिश्चयविवरणे [ २३ वास्तवस्य, ज्ञानस्य प्राकृतत्वेनाचेतनस्य वस्तुतः स्ववेदनाभावात्, वेतनोपाधिसामर्थ्यात्तु चेतनायमानस्य तस्य स्ववेदनपाधिकमेव न वास्तवमिति वेदः उच्यते--- चैतन्यं तत्कार्याय कथं क्षमम् ? । उपाधि न मुखं मुखकार्या दर्पणप्रतिबिम्वितम् ॥ ३३९ ॥ तत्कार्य करणे वा तदवस्तु कथमुच्यताम् 7: वस्तु कार्यक्षमं यस्मात्कथ्यते वस्तुवेदिभिः ॥ ३४० ॥ कुर्वन्नपि भयं सैत्यं रज्जुसर्पो न वस्तु घेत् । नैरात्सारम्ः भयाभ्यासादेव तस्य समुद्भवात् ॥ ३४१ ॥ सर्पज्ञानाद् भयाभ्यासेऽभिव्यते हि भयं भवेत् ! भयाभ्यासविहीनस्य ज्ञानेऽपि तदत्ययात् ॥ ३४२ ॥ सस्थानुपयोश्चेतिज्ञानमपश्यते । इति चेद् भयसंस्कारव्यक्तौ तच्छक्तिदर्शनात् || ३४३॥ व्यक्तिरपि सर्पाच्चेत्; न; अवस्तुत्वादशधितः 'पाकनिर्णयात् ॥ ३४४॥ तस्माद्बुद्धसंस्कारकार्थत्वेन विनिश्चितम् । न सत्यं नापि तज्ञानादुपजायते ॥ ३४५॥ संस्कारस्य च वस्तुत्वमस्खलक्ष्ययार्पितम् । न शक्यमेवापोतुं त्रिदिवाधिपतेरपि ॥३४६ ॥ कार्यक्षi fiferarतु 'चदुपायात् । tara ज्ञानचेदम्यमर्थविस्यै प्रकल्प्यते ॥ २४७ ॥ किन केनैष मन्यो "ज्ञाने चैतन्यसन्निधिः । न चैतन्येन तस्यात्मसंविश्यैव व्यवस्थितः ॥ ३४८ ॥ न च ज्ञानेन चैतन्यस्यात्मनो वाऽपि वेदनम् । जस्थान, "उभयाज्ञाने ज्ञेयस्तत्सन्निधिः" कथम् ॥ ३४९ ॥ तस्मास्वनिविज्ञाने चिच्छा यदि वेद्यते । ज्ञानस्यापि तथा वित्तिः स्वरूपस्यैव कथ्यताम् ॥ ३५० ॥ ae aferfar as प्रतिबेदनात् । निष्प्रयोजनमेव स्यात्तदन्यज्ञानकल्पनम् ॥ ३५१ ॥ स० १ स्वसंवेद-०, ब०, प०, २-० । ३. सवं आ०, ब०, प०, स० । ४ । मिस ० ० स ६ सर्पज्ञानम् । सर्पज्ञानशक्ति ८ सर्पास्तुवम् संदुरा- १५४०, ५०, प०, स० 1 दुष्टात् १० ज्ञानचेट-आ०, ब०, प०, स० १९ उमयज्ञाने आ०, प०, प०, स० १२ ज्ञाने चैतन्यनिधिः ।
SR No.090296
Book TitleNyayavinishchay Vivaranam Part 1
Original Sutra AuthorVadirajsuri
AuthorMahendramuni
PublisherBharatiya Gyanpith
Publication Year
Total Pages609
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy