SearchBrowseAboutContactDonate
Page Preview
Page 180
Loading...
Download File
Download File
Page Text
________________ : :: - :: - -- -- - --....-. ---:-.-.- . ११३] মথঃ মখমখে अर्थवेदनवत्तस्मात्प्रतीत स्वप्रषेदनम् । अशक्यमेवापतोतुमितरस्याप्यपस्वात् ।।३३८॥ संवेदनानामन्यवेद्यस्यनियमानुमानं यदि स्यसंवेदनस्वभावम; कथन्न सनियमप्रतिज्ञाम्याघातः १ न चेत् तत्स्वभावम्; सहि तदेवासिद्धसत्ताकं वयम् "अर्थग्रहणम्" न्यायभा०] इत्यादेवनस्यानुप्राहक परिकल्प्यताम् ? सदननग्राहकस्वस्थापि परिकल्पनाप्रसङ्गात् । न अनुपल- ५ म्भगोपरीकृतं किञ्चिद् 'इत्यमेव नान्यथा' इति शक्यमवस्थापयितुम् , भावेषु वदतद्भालन्यवस्थावर उपलम्भनिवन्धनत्वात् । अन्यथा अपलम्भस्यैव आमर्थक्यावतिप्रसाच । स्वत एव वदघेवनमन्यतस्तु वेदनं वियत एवेति चेत; म; अनुमानसमसमन्यस्य तस्यावेदनात् । युगपवेदनोस्पत्तेरनभ्युपगमाच्च । पयादेव तघेदनमिति चेत् ; न पश्चादपि यदा तन्न जायते तदा कथसनुमानस्य इत्यम्भाध्यवसाय: स्यात् । स्थादेवाथम्, सति विषये तस्संवेदनस्यावश्यम्भाषा-१० दिति मेहन; तस्याप्यविदितस्य अनुमानस्वरूपेत्थम्भाषणोपरत्वानयरामास्। तस्याप्यन्यतो घेदनं घेत् ; न; अनुमानसमेत्यादेरनुगमेन चक्रकोपनियतात् । पुनस्न्यतस्तस्थापि बेदनपरिकल्पनायाम् अनवस्थापनश्च : ततोऽनुमानस विषयनियम व्यवस्थापयिसुकामेन स्वाभासस्वभार्य सदभ्युपगम्सन्यानिति कथन भवतोऽपि प्रतिज्ञाव्याघाल: ? यदिमौ अन्यवेद्यानन्यवेधनियमवादिनी न परस्परमतिशयावें । तस्मानिरखद्यप्रत्ययोपाध्यासोपार्शिसे यमनि प्रदर्शमानः प्रेक्षावद्भिः १५ स्वपक्षानुरामपरिमहपरिहारेण यथाप्रतीति भावसयमभ्यनुज्ञातव्यम् । प्रतीयते चार्यसंवेदनयन् संवेदनानामात्मसंवेदनमपि सत्कथं शक्यापलापम् ? अर्थचेदनस्याप्यफ्लापेन झानवोदासङ्गात् । स्वपरपरिच्छेदविकालस्य ज्ञानस्यायोगात् मृदादिवत् । न च ज्ञानाभाचे शेयमरि किञ्चित् : तदधीनत्वात्तव्यवस्थायाः इति विजयेरन् सकलपरसुधर्मनैरात्म्यवादिनः । तदुक्तम्-'ज्ञानाभावे कथं ज्ञेयं बहिरन्तश्च ते द्विषाम् ।" [ आप्तमी० का० ३. ] इसि। २० एवेन परीक्षा बुद्धिरित्ति प्रत्युतम् । अर्थस्यापि परोक्षकप्रसङ्गात् । अनुभवोपारूढत्वानैमिति चेत्, तदुक्तम् .. स हि बहिर्देशसम्बद्धः प्रत्यक्षमनुभूयते" [शावरमा० १६१०५) इति; तदसत; अन्तर्देशसम्बद्धतया बुद्धरपि प्रत्यक्षत एवानुभवात् । तदनुभवरपलाऐ चार्थानुभवस्याप्यपलापान ज्ञानं नापि किकिचक्शेयमिति दुष्परिहर शून्यवादगावपासो मीमांसकस्य । नशानानुभवाभावेऽर्थानुभवसिसिरिति करिष्यत एथान प्रबन्धः । तस्मादवेदनान्यथानुपपत्त्या २५ विज्ञानस्य स्वछनप्रसिद्धिः। एतेन कापिलानामपि झान व्याख्यासम्; तस्यापि 'स्ववेदनशून्यस्य अर्थवेदनत्यानुप. पत्तेः । प्रतीतमर्थभेदमिति चेत् ; न; स्वसंवेदनस्यापि प्रतीतः । सस्यम् । तस्यापि प्रवीतिन हु - .". .- ---- .-. -."'''''.-'-- - --- -- - --- -- अर्यवेदमस्यापि। २-नएमयरय आ यप.स.। ३ अन्मवेदनस्य । वाचवस मा, *०, ए, स. १५-२ मत -श्रा०, २०, प, सः। ज्ञवस्थायाः । * अर्थविषया हि प्रायशयुदिन सुधन्तरविषयान शाखदेय कश्चिद्युद्धिमुपलभते, शासे स्वनुमानाइक्रशि।''तस्मादप्रत्यक्षा पुखि।" -शामा० ५.1८ दुष्परिहार -आ०, २०, ५०,०।९ स्वचिद-भाभ.प.स. १५
SR No.090296
Book TitleNyayavinishchay Vivaranam Part 1
Original Sutra AuthorVadirajsuri
AuthorMahendramuni
PublisherBharatiya Gyanpith
Publication Year
Total Pages609
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy