SearchBrowseAboutContactDonate
Page Preview
Page 179
Loading...
Download File
Download File
Page Text
________________ न्यायधिनिश्चयविवरणे [ १३ वचनान्न सेवामात्मवेदन मिति चेत् । न ; वचनमात्रात् अपरिस्खलिसप्रतीतिव्यापारोपदर्शितस्य तस्य प्रत्याख्यातुमशक्यत्वात् , अन्यथा अर्थवेदनस्यापि प्रत्याख्यामप्रसङ्गास् , "स्वरूपस्य स्वतो गतिः [प्रवा० १:६] इति तत्प्रत्याख्यानपरस्यापि वचनस्य भावात् ! 'ज्ञानान्तरवेद्यमर्थज्ञानं वेश्त्वान् कलशवत्' इत्यनुमानानुवहार पूर्वमेव वचनमुपपत्तिमत्, नापरमिति चोत्, न; 'स्वसंवेद्य५ मेव ज्ञान वेद्यस्वात् सुखादिवत् इत्यनुमानानुग्रहस्य परवथनेऽपि भावात् । फुतः पुनः सुखादेरपि स्वसंवेद्यत्वमिसि चेन् ? कलशादेः अन्यवेत्यवत् प्रतीतेरेव । कथमेवमपि तत्त्वसंवेदनस्वभाव. मियमस्यानुमानविषयस्ये न प्रतिज्ञाध्यायातः ? न हार्थान्सरभूतानुमानविषयतामावहत एवं नियमेन स्वानुभवस्वभावत्वम् । अतद्विषयत्वे तु कथमतद्विषयमनुमान तत्प्रतिपादनपरस्य स्वरूप. स्व' इत्यादिवचनस्यानुप्राहकं यत्तदेयोपपत्तिमद्भवेदिति चेत् ; उच्यते संविदामन्यवेधत्वस्थानुमान स्ववियदि । सदत्यवेधनियमात ज्यते ।।३२८) स्वयमज्ञातसत्त्वं त् अस्वसंवेदने कथम् । अर्थग्रहणमित्याचसोऽनुग्रहममम् ॥३२९॥ अननुबाहकस्वेनाप्येवं तत्किन्न कल्प्यते। इत्यमेवान्पक्ष नेति नादृष्टं शक्यकल्पनम् ।। ३३०॥ अन्यतो वेदनं तस्याप्यनुमानस्य चेन्मतम् । न तदानी तत् , अन्यस्य वेदनस्याप्रवेदनान, १३३९॥ पश्चादेव तदस्तिस्ये पश्चादपि न जायते। यदा तदा कधं नाम तदित्यम्भाषवेदनम् ॥३३२॥ विषये सति सज्ज्ञानं स्यादेव नियमादादि। सायाध्यक्षातसत्त्वस्य "सद्वित्वं कथमुच्यताम् ।।३३३॥ तस्यापि वेदनावित्तिरन्यालश्वेतप्रकल्प्यते। न तदारी तदन्यस्येत्यादि पूर्वप्रसञ्जनात् ॥३३४॥ चक्रक भवतः प्राप्तमनवस्वाभयप्रदम् । सतोऽनुमान स्वाभासस्वभावममिवर्यताम् ॥३३॥ ततः प्रतिसाव्याधायः समाधातुं न शक्यते। सतो नातिशयः कश्चिद्योगसौगतयोमिधः ॥ ३३६३॥ उस्मात्प्रतीत्युपाध्यायैर्यथा वास्तु (वस्तु) प्रतीयते । तथैवाभ्युपगन्तव्यं निर्मुच्यानहनैशसम् ॥३३॥ 2 २५ १ जानवेशनस्य । २ "सस्मात् समान्तरसंयेय संवेदन देयत्वात् घटादिवा"-प्रशः यो . २१२९ । विधिविन्याय ०.२६१३ अर्धग्रही बुद्धिरिति वचनम् । ५ स्वरूपस्य स्वतो गतिरिति वचनेऽपि । ५ अनु. मामाविषयत्वे तु स्वस्चदन्यत्मकं यदि । ७ खनुमानम् । सम्पत्ती वेदना १९ अन्दवेदनास्ति । तदित्वम् ।
SR No.090296
Book TitleNyayavinishchay Vivaranam Part 1
Original Sutra AuthorVadirajsuri
AuthorMahendramuni
PublisherBharatiya Gyanpith
Publication Year
Total Pages609
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy