SearchBrowseAboutContactDonate
Page Preview
Page 178
Loading...
Download File
Download File
Page Text
________________ मार्गक १३] प्रथमः प्रत्यक्ष प्रस्तावः १११ [ ५ ननु यदि भाविन्यपि प्रत्यक्षं प्रवर्त्तकं कथं तर्हि भाष्यकारैर्तमान एव तस्यै तमु मिति चेत्; न; वर्त्तमानप्रवृत्तित एव भाविप्रयोजनावाप्तेः न तदर्थमेकत्वाध्यवसायेन प्रत्यक्षस्य भावविषयत्वं प्रति सौगतेन प्रयवितव्यमिति निवेदनार्थत्वात् तथा बचतस्य । यथा च ततस्तवास्ता तैरेव सविस्तरं निरूपितम् । यत्पुनः " अभ्यासेऽपि भाविज्ञानमनुमानम्" ] वि वचनम् यवसाय प्रयमसाधितमपि प्रत्यक्षं न प्रत्यक्ष मिति निवेदनार्थम् । कथन्न प्रत्यक्षमिति चेत् ? आरोपितविषयत्वात् । आरोपितं हि दृश्ये तत्कारणत्वेन भाविरूपं तज्ज्ञानस्य विषयः, सादृशस्य च सविकल्पकत्वान प्रत्यक्षत्वम्, कल्पनापोढस्य तस्यात् । हारी नैवं मन्यत इति चेत् किं पुनर्व्यवहारादन्यत्र कल्पनापोढत्वं प्रत्यक्षलक्षणमुक्तम् १ तथा चेत् न प्रमाणम्, "ग्रामाण्यं व्यवहारेण" [ ० वा० ११७ ] इति वचनात् | न चाप्रमाणं प्रत्यक्षम् ; प्रमाणविशेषस्य तस्वात् । ततो व्यवहारादेव कल्पनाविरहस्य प्रत्यक्षलक्षण- १० स्वात् नारोपितविश्वस्य प्रत्यक्षत्वं विकल्पकत्वात् । एतेन कुञ्चिकाविवरमणिप्रभा मजिज्ञानस्यापि प्रत्यक्षत्वं प्रत्युक्तम् आरोपितविषयत्वेन विकल्पकत्वाविशेषात् । तहिं विकल्पकं तदिति वक्तव्यं किमनुमानं तदित्युक्तमिति चेत् ? न; परत्य निर्देशनाभावनिवेदनार्थत्वात् परस्य हि वचनम् -“अभ्यासे भाविज्ञानवत् प्रभामविज्ञानवच आरोपितविषयमपि प्रमाणमनुमानम् अर्थाविसंवादाद” [ ] इति । वत्रेदमुध्यते - निर्देर्शनज्ञानं किनाम प्रमाणम् १ १५ न प्रत्यक्षम् ; विकल्पकत्वात् । न च तेन्मार्क प्रमाणम् प्रमाणद्वयनियमव्यापतेः । तस्मादनुमानमेव तत् । न च तस्य निदर्शनत्यम्, अनुमानान्तरवत् विवादविषयत्वात् विवादे किं निमित्तमिति वे; अनुमानान्तरे किम् ? आरोपितविषयत्वमिति चेत् न प्रकृतेऽपि सद्भाषात्, अन्यथा तस्य स्वलक्षणविषयत्वेनाध्यक्षाविशेषप्रसङ्गात् । ततो न किञ्चिनिवर्शनं यदनुमानप्रामाण्यसाधनं प्रत्युपयुज्यत इति निवेदनार्थं भाविज्ञानस्यानुमानत्यवचनम् । ततः समञ्जसं प्रत्यक्षस्य भावि - २० विषयत्वेन तत्र प्रवर्तकत्वम् इति सूतम्-हिताहितप्राप्ति परिहारक्षममिन्द्रियप्रत्यचम्। हितस्यानुकूलत्रेदनीयतत्कारणरूपस्य अहितस्य च प्रतिकूलवेदनीयतत्कारणरूपस्य यथासंख्येन प्राप्तौ परिहारे च तस्य शक्तिसम्भवादिति सुविवेचितमिन्द्रियप्रत्यक्षम् । 1 T अनिन्द्रियप्रत्यक्षं तु सर्वचेतसां स्वसंवेदनम् तस्य योपशमविशेषापरनामधेयाद् अनिन्द्रियादुत्पत्तेः द्विशेषव्यतिरिक्तस्य त्वनिन्द्रियस्य "सतोऽपि स्वसंवेदनं प्रत्यनुपयोगात् २५ तथा च भाष्ये सविस्तरं निर्णीतम् । कथं पुनः संवेदनानामात्मवेदनमिति चेत् ? कथमर्थवेदनम् ? निर्वानुभवादिति चेत् समानमात्मवेदनेऽपि । स्वरूपपरिच्छेदपरावृत्त तथा बहिरङ्गोपग्रहमात्रव्यावृयानां” तेषामनुभवात्, "अर्थग्रहणं बुद्धि:" [ न्यायभा० ३।२।४६ ] इति i · अक्लदेवैः । २ प्रत्यक्षस्य ३ प्रगर्तकत्वम् । ४ प्रश्वत्वात् । ५ " तस्मात् मणिायामपि मणिशानं प्रत्यक्षमैव " - २० वार्तिका० २५७ । ३ भीदेन दि अनुमानप्रामाण्यसाधनाय मणिप्रभावित पन्यस्तम् (प्र० बा० १५७ ) सब मत्प्रभामणिज्ञानस्य अनुमानत्वापादनेन विपटत इति भाषः ॥ ७ परस्यापि वच-आ०, ब०, प०, स०८ मणिप्रमामभिज्ञानम् ९ विकल्पमानम् । १० स्वतोऽपि स० १ व्यायुक्तानाम् आ०, ब०, प०, स० । f 1 ! 1 I
SR No.090296
Book TitleNyayavinishchay Vivaranam Part 1
Original Sutra AuthorVadirajsuri
AuthorMahendramuni
PublisherBharatiya Gyanpith
Publication Year
Total Pages609
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy