________________
ग्यायरिनिश्चयविवरणे
[१३ भावान तणदिवेकव्यवसाया" [ ] इति वदपालोचितवचनं भवेत् , क्षणविवेकानुमानस्य च वैफल्यात् । निश्चिते समारोपाभावात् तद्व्यवच्छेदकलस्वानुपपत्तेः । तनयमभ्यासदशायां दृश्यप्राप्यविवेकव्यवसायप्रसवोचितायरमपि तदेकलाध्यषसायमेवाभिदधानः पुनरनभ्यास. समये तदनुचितेऽपि तद्विवेकव्यवसायमावेदयतीति सत्यं तथागतप्रज्ञ सद ताथास्तः। किन
लिनलिनिविभागेन दृश्यप्राप्यार्थनिश्चयात् । अभ्यासप्तम मालमनुमा यो चम् ।।६।। अन्यदा तु प्रमाणत्वमध्यक्षस्योपपत्तिमन् । तकत्वावसायस्य निरभ्यासेन सम्भवात् ॥३२२॥ तैकमन्यायमुल्लध्य कुर्वतस्तव्यतिकमम् । तष प्रशाकरस्यापि कुतः प्रज्ञाविपर्ययः ? १३२३॥ यदि चाभ्यासतोऽध्यक्ष दृश्यप्राप्याविवेकटक् ! पश्येत्सौगतमध्यक्षं क्षणानामन्वयं तथा ॥३२४॥ अभ्यासातिशयोद्भुतं तद्यसो भवतो मतम् । तत्सर्व क्षणिक यात्कयं नाम महामुनिः ॥३२५॥ अन्यथा वस्तु पश्यंश्चदन्यथोपदिशेदयम् । कथनाम प्रमाणं स्यादविसंवादयनात् ११३२६॥
अभ्यासोऽपि सुगतस्य क्षणिकतयैव भावेषु तथैवानुमानादिति चेत् ; व्यवहतुंरपि तथैय स्यात्तथैव दर्शनात् , अन्यथा--"पश्यनर्थ क्षणिकमेव पश्यति" [ ] इत्यस्य विरोधात् ।
सन्न प्रज्ञाकरस्यैवमेकत्वाध्यवसारतः ।
माविप्रवृत्तिचिन्तायामुपपचिमती मतिः ॥३२७॥
कथं वर्हि भाविनि प्रवृत्तिरिति चेन् ! तस्य साक्षादेव दर्शनादिति अमः । यदि दर्शनं कि प्रवृत्या ! तस्या दर्शनार्थत्वात् , तस्य च सिद्धत्वात् , न हि सिद्धप्रयोजनहेतवः प्रयोजनार्थ
मिरभ्यय॑न्त इति चेत् ; न; प्रवृत्तदर्शनगोचरभाविरूपसहभाविस्पर्शादिप्राप्स्यर्थत्वात् । स्पर्शा२५ देरपि यदि दर्शनं न |धृत्तिा, वैफल्यान , नाध्यदर्शने अतिप्रसङ्गादिति चेत् । न ; तस्य दृश्यमान
रूपतादात्म्येन कथनिदर्शनस्यापि भावात् । सर्वात्मना दर्शनादर्शनयोरेव प्रवृत्तिवैफल्यातिप्रसतदोषोपनिपातात् ।
एतेनेन्द्रियान्सरवैफल्य प्रत्युसम् ; सशंदेविशेषत इन्द्रियान्तरादुपलव्धेः। रूपस्थापि कथं भाविनो दर्शनम्, अनभविषकरवात् , कथं वा तस्य स्पर्शायकस्य विरुद्धधर्माध्यासादिति ३० चेत् ! आतां साक्देतन् यथास्थान निवेदनात् ।
पुनरभ्या-बा०, १०, १०,०।२ सवागनः मा०,१०, २०, स. अभ्यथा तु मा०, ५०, प-1 तस्कमन्याय्यमु-
सास५ साकाक्षाचेव था०, २०, ५०, I सिद्धिश्योअवहे-जा, प., २० प्रति-भा०,०,१०, स०१८ रूपसहभाघिस्पर्धादेः । ९- तेने-सा ।
२०