________________
[३]
प्रथमा प्रत्यक्षप्रस्ताव
तद्विवेकाविरुद्धार्थी मोहो वा सहजस्तव । विषेक एव संवृत्तो व्याख्यातुरिह धीमतः ॥३१८॥ आहार्येतररूपाभ्यां व्याख्याता रहितस्तप्तः । क्यचित्कथं प्रवत कुत्तश्चिद्वा निवर्तताम् ।।३१९॥ पुनर्मोहान्हरं तस्त्र सहजं यदि फलप्यते ।
पूर्वसर्वप्रसङ्ग स्यात् सानवस्थानचक्रकम् ।।३२०॥
शाखोपनिषद्धजन्मनो विवेकस्याहायेगापि मोहेन उद्विरुद्धविषयत्वादेष विरोधो नान्यथा। मोहस्य हि दृश्यपाप्ययोरेकत्वं तद्विवेकस्य तु तन्नानास्वं विषय इवि ; यवं सहजेनापि सस्य विरोधः स्यात् तस्यारि तदेकत्वविषयत्याविशेषात् । अविरोधे तु सहसमोहवतद्विवेकस्यापि तदेकत्वगोपरत्वेन तस्यापि मोहरूपत्वम् , आरोपितविष्यत्वात् , तथाच कथमाहार्यस्यापि मोहस्य १० तस्मादपवर्तनम् ? । न हि मोहादेव मोहान्तरमपसरति तस्य दवविरोधिरूपत्वात् । न हि समस एव तमाप्रक्षालनं क्वचिदप्युपलब्धम् । तथा च मोहप्रसरहेतुरेव शास्त्र में मोहधिध्वंसकरमिनि साधु मानिमेवा- 'शा मोहनियतनम् । ५० पा० ११७ ] इति । मोहस्य षा सहजस्य विवेककार्थत्वेन विवेकरूपतापतौ न व्याख्यातुराहार्यः सइजो का मोह इति कथं तस्य क्वपित्रावर्चनं निवर्तनं या कुत्तश्चित् ? पुनरपि सहजमोहान्तरपरिकल्पनावदोष १५ इति चेत् ; न; पूर्वनिरयशेषप्रसङ्गपौनःपुन्यादनवस्थादौःस्थ्यावहस्य चक्रकस्य प्रसन्नात् । तन्न अविचारितरम्ये संवेदनप्रामाण्ये शासप्रणयनमर्थवत्, विचारपरिशुद्धं तमामाण्यमिति । व्यामोहनिषेधार्थत्वात् न हि सस्यानर्थकामिति चेत् ; न ; तनिषेधस्य प्रवृत्तिकामैस्लेविरोधिके. मानभ्युपगमात् । कस्यचित्कचित्प्रवृत्तिरपि मास्त्येष पूर्वापरीभावस्यादर्शनशास्त्वादिति" चेन्न; भेदमावत्यैवमतिपत्तिप्रसङ्गान् । भवतु सर्वभेदविनिर्मुक्तं संविन्मात्रं तस्वम्-"स्वरूपस्य स्वतो २० गति:" [प्र. ० ११६ ] इति वचनादिति चेत् ; भारतां तावदेतत्-'स्वतस्तत्वम् "इत्यादी विचारात् । वन्न अभ्यासदशायामेकत्वाध्यायेपास्यमस्य भात्रिविषयत्वोपपः भाविनि प्रवर्शकत्वम् ।
___ नाप्यमभ्यासदशायाम् अनुमानस्य ; लिङ्गानावेन तस्यैवाभावात् । दृश्यमेव जलादि लिममिति चेत् ; न ; तस्य प्राप्यैकत्वेनाध्यवसितत्वात् । न हि साध्यमेव साधनम् ; अति. २५ प्रसङ्गात् , स्वभावहेतोरपि व्यवसितसाध्यव्यतिरेकस्यैष लिहत्वात् । दृश्यमपि व्यवसितप्राप्यव्यतिरेकमेयेति चेत्न; बव्यवसायस्वाभ्यासनिवन्धनत्वेन वदभारे अनुपपरोः क्षणविवेकज्यवसायवत् , अन्यथा सैदूव्यवसायस्याप्यतभ्यास एव सम्भवात् यदुक्तम्-"अभ्यासपाटवाद्य
वासदजसका ., ०,१०० । २-पनिबन्ध --मा०, २०, ५०, स वियेफर 10 साजम्यामोहस्यापि । ५ विवेकस्यापिविवेकात् । . तदेय मोई-श्रा, ०,१०,१०८ शासप्रययनस्य।
प्रवृत्तिविरोधिरवेन । १. प्रत्यक्षाविषयत्वात् । म्यायवि.लो. ५६ । १२-तू अदृश्य-श्रा०,१०,५०,०। १३ साध्यनिषतंया. पतस्य । १४. झणविवेकव्यवसावस्यापि ।