________________
-:
te
न्यायविनिश्चयवियर प
[ 118
I
i
त्वात्,
याक्तत्र' प्रवृतिरिति बेस्; कथं 'स्वयमवगोचर मसगोचरसहायमपि तत्र प्रवर्तकम् ? न न्धस्य तदन्तरसाचिव्येऽपि रूपदर्शनसामर्थ्यम् । अथ बहिर्गीवर एव विकल्पः, तदव्यतिरि star agers astरूपत्वेनाध्यवसायादिति चेस्; न; सहीरूपत्वस्यापि व्यतिरिक्तस्वेनाप्रवेदनात् । अव्यतिरेकेण वेदनमिति चेत्; न; 'कथं ततो भाविति प्रवृत्ति:' इयायनुवृत्तंत्र५ क्रकोपक्रमात् अनवस्थानदःरध्यान कथं वा प्रवृत्तिकार्ये दर्शनसहायत्वं विकरूपस्य मिनविषयनीलज्ञानवत् पीतदर्शनस्य । तदेकत्वाध्यवसायात्; न; दर्शनस्य निर्विकल्पकत्वेन ततस्तदसम्भवात् । विकल्पात्तत्सम्भव इति चेत्; न; तेनापि तद्व्यतिरिक्तस्य तदेकत्वस्यामध्यव सायात् । अव्यदिरितस्याध्यवसायेऽपि स्वरूपमेवाध्यवसितं न तदेकत्वम् । पुनरपि तस्य तदेकसास व प्रसङ्गः 'न दर्शनस्य' इत्यादिर नवस्था च । नतु एयं व्यवहारी न विक्रेच. १० यदि प्रवृत्तिविरोधित्वात् । न हि प्रवृत्तिकामस्य तद्विरोधिनि विचारे सादरत्वं तत्कामत्यविरोधात् । arrana ज्ञानं veकामस्य पक्षतः १ तथा चेत्; अनर्थकं तहि तं प्रति प्रमाणलक्षणप्रणयनम् । व्याख्यातारं प्रति नानर्थकम् "" व्याख्याताः खन्वेवं विवेघयन्ति" [प्र० स० स्व० १।७२ ] इति वचनादिति चेत्; न; तस्यापि प्रवृत्तिकामलाविशेषात् आहारा प्रवृत्तिदर्शनात् । न हि प्रसृस्युपायस्य विवारभीरुतां विवेचयन्नेव सत्कृतां १५ प्रवृतिमुपजीवितुमर्हति। विवेनापि सहजेन व्यामोहेन तामुपजीवतीति चेत् न, विवेकन्यामोहयोः तमःप्रकाशवविरोधात् । अन्य एव विवेक आहार्यस्य अन्य एव न सहजव्यामोहस्य विरोधी, तंत्र शास्त्रोपनीतेन विवेकेनाहार्यस्य निवृत्तावपि को विरोधी सहजस्य तस्यावस्थानं तत्कृतञ्च प्रवृस्युपजीवनं न भवेदिति चेत् ? उच्यते
२०
२५
आर्येण frialsस्य वियेकस्य कुतो मतः ।
विरुद्धविपयत्वाचेत्; सहनेनापि तन्न किम् ? ॥ ३९४ ॥ अविरुद्धार्थतायां तु विवेको मोहतां प्रजेत् ।
"आहार्योऽपि ततो मोहसम्मोहात् नाशवान् कथम् ॥ ३१५ ॥ मोहो मोहाविरोधाल मोहध्वंसाय करपते ।
न मशालनं लोके समलैवोपलभ्यते ॥ ३१६ ॥
ततः सस्य वैयर्थ्यमागतं सौगते म ।
तनेदमिह साधूक्तम्- "शास्त्रं पोहनिवर्सनम् ॥३१७॥ [ श्र० वा० १७ ]
बहिर । २ परमार्थतः दर्शन बहिरर्थोगोचरं सत् वहिरयगोचरविकल्पदायादपि कथं हि प्रवर्तक स्यादिति भावः स्वगोचरखायमपि आ०, ब०, प०, स० ३०षि व्यवसा-आ०, ब०, प०, स० ४ दर्शमा एकाभ्यवसायासम्भवात् । ५ तस्प्रति-आ०, ब०, ९०, स० । व्यवहारिणं प्रति । ६ "व्यारूपवारः एवं विवेचयन्ति न तु व्यवहर्तारः, सेतु स्वालम्बनमेव अर्थकिनाययं मन्यमानाः विकल्यार्यावेकीकृत्य प्रवर्तन्ते ।" प्र० पा० स्व० १।७२ | * व्याख्यातुरपि । ८ आरोपितस्य व्यामोहस्य । १ व्यामोहस्य | १० नं मला०, ब०, प०, स० 1 विरुद्धविषयकम् । २ आहार्येऽपि आ०, ब०, प०, स० | १३: विषेष सहजन्यामदादविषयः अतः स्वयं मोहरूपः सम्प्राप्तः सघा कथं तेन आहार्यमीहस्य नाशः इति भावः ।