SearchBrowseAboutContactDonate
Page Preview
Page 174
Loading...
Download File
Download File
Page Text
________________ १३] प्रथमः प्रत्यक्षप्रस्तावा ने दर्शनानन्तरार्थापि तत्काले विषयास्थितः ॥३१०॥ भाविरुवाकाढितत्वेन प्रवृत्तिविषयोऽपि सन् । मेन्द्रियोपनिबढेन प्रत्यक्षेणोपलभ्यते ॥३११।। वर्तमानपुरोवर्शिव्यायवादिन्द्रियात्कथम । भावे भाविन्यतारशे प्रत्यक्षमुपजायताम् ! ॥३१२॥ अष्टेजप प्रवृत्तिश्चेत् भविम्यभ्युपगम्यते । अतिप्रसङ्गदोपेण कथमेवं न लिप्यसे ? ॥३१३।। इति चेत् ; अत्र प्रचाकरस्य निर्वाह :-'अभ्यासदायों वर्तमान एक जनादिरूपे भाविनस्तद्रूपस्योपादानत्वेन सरसहभाविनश्च स्पर्शादेः तदेकसामायधीनसया तरसहकारित्वेनाध्यारोपाद् दृश्यदर्शनमेव भाविनि प्रवर्तकम् । न चैवमतिप्रसङ्गिनी प्रवृत्तिः, अध्यारोपविषय एषु तदुपा. १० भात् । २ सध्यारोपस्याप्यतिप्रसातित्वम् ; सत्येय सम्बन्धे तद्भावात् । अनभ्यासे तु तद. ध्यारोपाभारास्, भाग्यधिनाभावितोयाथाकारविशेषलिमादर्शनोपनिबद्धावनुमानात्प्रवृत्तिः' इति तन्त्रेदमुच्यते-कोऽयं तदध्यारोपो नाम १ दृश्यप्राप्ययोरेकत्वग्रहणमिति चेत् । न नहाँवं प्रत्यसतः सम्भवति; तेस्य क्षणपर्यवसितवस्तुविषयत्वेनाभ्यनुज्ञानाम् । पारमार्थिकस्यैव तस्य तद्व. स्तुविषयत्वम् , सांव्यवहारिकस्य तु तदेकत्वग्रहणमविरुद्धमेव । यदाह-"साव्यवहारिकप्रत्य- १५ सापेक्षया तु कत्यस्य प्रतीतिरित्युच्यते" [ ] इति । तात्पर्यमत्र- कर्तवं हि क्रियायां स्यातन्त्र्यम् , क्रिया च पूर्वापरामिका । न तत्र वास्तवस्य प्रत्यक्षस्य प्रवृत्तिः, अतः सांव्यवहारिकस्यैव तस्य सत्र व्यवहार इति । तदिदमसम्बद्धमेव ; क्षणमात्रपर्यवसितयस्तुविषयस्यैव प्रत्यक्षस्य साध्यवहारिकत्वात् । न हि पारमार्थिकस्थ सस्य संविषयत्वम् ; सकलविकल्पानीहसंकेदनपरमार्थविषयत्वेन "तदङ्गीकारान् । तदर्य स्खमसमपर्यालोययझेव यथावान्छितं कचिदम्याsपि २. कथयतीति कथमनुन्मयः ? "विकल्पेन हि तदेकत्वं वेद्यत इति चेत् । न वय वैद्व्यतिरिकस्य "तेनाप्रतिवेदनान , विकल्पस्य अहिर्विषयत्वानभ्युपगमात् । अव्यतिरिक्तस्य वेदनमिति चेत् ; कथं "ततो भाविनि प्रवृत्तिः १ घहिरियादपि जलादिदर्शना "त"सामनिच्छन् बहि:स्पर्शगन्धमप्यनाइदा (धा) नाद्विकल्पादिछतीति कथं स्वस्थः ? 'तदर्शनादेव तद्विकल्पसहा 1 तदर्शनान्तरास्थापि सः । दर्शनास्तरास्थापि आ०,१०,५०१ २ “दा माविस्वरूपे इत्कारपनेनेकतारोषः। पत्र तु सादौ तदेकसाश्वधीनस्लोति न विशेष:"-5. धार्मिकर नल्ले सरसहआ०, २०, ५०१ ४ --सहादिनित्ति-आ. व., प., स. ५ तस्य लक्षण-बा०, २०, ६०, सा। प्रत्यक्षस्य । इणपर्यवसिलवस्तु । ८ "नच प्रत्यन्ततः कायमपि पूर्व प्रतिपन्नम् , पौर्वापर्ये प्रत्यक्षरवावृत्तः । सांव्यवहारिकप्रत्यवापेक्षषा तु प्रतीतिरितुय्यते।"-प्र. वार्तिकाल. १२ ९क्षणमापर्यवसितवस्तुविषयलम् । . "इदं च पुनर्वासार्थम्मभिव्य प्रतापाइकभावनाभ्युपगम्य उच्यते । परमार्थतस्तु सकलमेव स्वसंवपनमा नेन्द्रियादिप्रत्ययप्रविभायोऽस्ति ।"-प्र. वार्तिकाल. २१२५०० विकल्पत्येन मा..., ५०, स. १२ एकरवस्य । १६ पिकल्पश्यतिरिक्तस्य । १४ विकल्पैन । १५ विकल्या । बहिषिषये । "प्रसिम् । १८ -प्यमादर्शनाद्वि-ता.। १९ व्यवहारतः बहिषिषयकप्रत्यक्षादेय।
SR No.090296
Book TitleNyayavinishchay Vivaranam Part 1
Original Sutra AuthorVadirajsuri
AuthorMahendramuni
PublisherBharatiya Gyanpith
Publication Year
Total Pages609
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy