SearchBrowseAboutContactDonate
Page Preview
Page 173
Loading...
Download File
Download File
Page Text
________________ १०६ न्यायधिनिश्चययिषरणे [२३ वत्प्रत्यक्षस्य निर्णयात्मकरदात् , तेन च स्थविषयस्य सर्वाकारण ग्रहणान्न तद्विषये ज्ञानान्तरस्य शब्दान्तरस्थ वा व्यापार:, सिद्धोपस्थायित्वेन वैया, समारोपयरच्छेदस्य चाऽभावात् निश्चिते समारोपानुत्पत्तरिति चेत् । न तस्य प्रादेशिकत्वात् । तत्प्रत्यक्षं हि स्वविषयस्य प्रदेशत एव ग्रहणे स्वशक्तिमयुक्तनियोगाधिष्ठित न साकारण, तथैव तस्य निर्या५ घमबयोधात् तस्मादयमप्रसङ्ग एक निष्प्रदेशमेव सकलं वस्तु कथं तस्य प्रदेशतो प्रहर्ण 'तद्रहणम् ? ग्रहणस्य विभ्रमरूपत्वप्रसङ्गादिति धेन ; आस्तामिदम् , अनन्तरमेव निरूपणात् । भवत्येवं तयापि कथमिन्द्रियप्रत्यक्षस्य प्रामाण्यम् ? कथं च न स्यात् ? अप्रवर्तकस्यादिति चेत् । किं प्रवर्तकत्वेन प्रामाण्यं व्यानम् ? ने चेत् ; वदभावे तदभावानुपपत्तिः, अतिप्रस मात् । व्यामेवेति चेत् । न ; स्वसंवेदमयोगिप्रत्यक्षयोरपानाण्यप्रसङ्गात् । न हि स्वसंवेदन १० स्वरूपेऽन्यन्न वा प्रवर्तकम् ; स्वरूपस्यानुभूतत्वात् , अन्यस्य चाविषयत्वात् । नापि योगी सत्य स्यक्षास् क्वचित्प्रवर्तते कृतार्थवान् । वस्तुयाथात्म्यविषयवारप्रामाण्यम् इन्द्रियप्रत्यक्षेऽपि समानम् । प्रवन्तः प्राक् उद्विषयत्वमेव कदमवान्तव्यम् , प्रतिभासस्य सत्येतरविषयसाधारणत्वादिति चेत् ? न ; स्वसंवेदनादावपि प्रसङ्गात् । स्वहेसूर्पनिबद्धात् कुसश्चित्सामर्थ्यात् प्रति निरपेक्षमेव स्वप्रामाण्यं तेवगच्छत्तीति चेत् ; इन्द्रियप्रत्यक्षमपि किमेव न भवेत् ? संशयादि१५ दर्शनादिति चेत् ; नि:संशयादेरेव तस्मामाण्यनिर्णयस्थावलोकनात् । न हि "सुचिराभ्यासपरिकलित पुरोवर्तिनीरनिकरनिर्भासवतः प्रत्यक्षस्याकृतप्रवृत्तिकस्यैव न प्रामाण्यपरिज्ञानम् , नापि सन्देहाथनास्याक्तिविषयत्वम् । यत्रापि न स्वतस्तत्परिज्ञानं तद्धेतुशक्तिवैकल्या, तत्रापि कुतश्विद् वर्दुरासवादेर्लियात् विषयतथात्ववेवने सत्परिज्ञानोपपत्तेरनुपयोगिन्येव प्रवृत्तिः । अथ प्रवृत्तिकामस्थ यपि तन्न प्रवर्सके कि तेन प्रमाणेनापीति चेन ?; क एवमाह--'तस्य न प्रयर्चकम् इति ? २० प्रतिविषयोपदर्शकस्य प्रवर्तकत्वोपपत्तेः । में पर्वमानस्य प्रवृसिविषयत्वं तस्यानुभवात् प्रवृत्तेश्वातु भवार्थत्वात् । तरफलसिद्धावपि प्रवृत्ती तदनुपरमप्रसङ्गात् । अनुभवान्तरार्था पुनः प्रधृत्तिरिति खेत् ;न;"तदन्तरकाले प्राचीन विषयानवस्थानात, निर्विषयस्य चानुमवस्याभावात् । भाषी तु भवतु प्रयुत्तिविषयः, प्रवृत्तिकामस्य सत्राभिलाषान् । किन्तु न तस्य प्रत्यक्षेण ग्रहणम, इन्द्रिय व्यापारस्य वर्तमानपुरोवर्तिपर्यायमात्रपर्यवसायिस्वेन भाविभागोचरत्वे सदुपनिवजन्मनः प्रत्यक्षस्यापि चनाव्यापारान् । श्वृत्तिविषयत्वं न वर्तमानस्य दर्शनात् । अघुसिदेर्शन्सव दर्शने सति किं तया ॥३०॥ निष्फलाऽपि प्रवृत्तिवेत्तस्या" सुपरमः कथम् । -- - - -- 1-सि-आ०,०, १०,०।३-स्य भाका-भाग, पास इमिंदरप्रत्यक्षस्या तस्य तरत्रा-आ,००,स.1 तहमिति पदं निरय प्रतिभाति । ५ यदि व्याप्त म स्यात् । प्रव कादाभावे प्रामाण्यामायो न स्यात् । - स्वसंवेदनयोगिप्रत्यक्षयोः। 4 -तूपनिबन्धात् ०, २०, २०, ९ स्वसंवेदनवामिन नक्षम् । १. स्वचिरा-अर०, २०, २०, स म त-१०, २०, ५०, स. ११ नमुभवाम्सरसमये। १३ भाविमि । तत्रापि ब्या-80,..,प०स०१४-पैरकाया t०, २०, ५०, स.।
SR No.090296
Book TitleNyayavinishchay Vivaranam Part 1
Original Sutra AuthorVadirajsuri
AuthorMahendramuni
PublisherBharatiya Gyanpith
Publication Year
Total Pages609
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy