SearchBrowseAboutContactDonate
Page Preview
Page 172
Loading...
Download File
Download File
Page Text
________________ २३ प्रथमः प्रत्यक्षप्रस्ताव १०५ मा * * M... - अधियावान् । करिष्यते हि सज्ञान ईस्मा इन्द्रियप्रत्यक्षस्य 'परोक्षज्ञान' इत्यादिनाऽनिन्द्रियप्रत्यक्षस्य, 'लक्षणं समम्' इत्यादिना चातीन्द्रियप्रत्यक्षस्य समर्थनम् । अत इन्द्रिचप्रत्यक्षादिभेदेन त्रिविषमेव तदिति भवत्येव निर्णयः । तत्र हिताहितामिनिमुक्तिअममिन्द्रियनिर्मितम् । यदेशतोऽर्थज्ञान सदिन्द्रियाध्यक्षभुत्त्यते ॥३०८॥ इन्द्रियाणि चक्षुरादीनि सैनिर्मितं तहेतुकं यदर्थस्य बहिर्षदादेः हानं तदिन्द्रियप्रत्यक्षं परिस्फुटत्वेन सलक्षणयोगात् । कुतः पुनश्चक्षुरादीन्द्रियकार्यत्वं घटादिप्रत्यक्षस्याकाम्यत इति चेत् ? कुतोऽयं प्रश्न: ? सर्वत्र कार्यकारणभावस्यैवासम्भवादिति चेत् ; न ; स्ववचनव्याघातार-प्रस्तुत हि प्रभवचन परस्य स्ववचनम् , क्वेर व्याहत्येत । यदि न सर्वत्र तेझावसम्भवः, तस्याहेतुकस्यासम्भवात् व्योमकुसुमवत् 1 सम्भवेऽपि देशकालादिनियमानुषपोः । हेतुनिबन्धनो हि भावानां १. नियमः कार्य तदभावे भवेत् १ तथा चैं वादिवत् प्रतिवादिप्रालिकादेरपि तत्रभवचनप्रसझान कस्यचिदुसरवादित्वं न परीक्षकत्वं नापि नियामकत्वमिति प्रामम् , प्रश्नकृत एव वेदनुपपत्तेः । वादिन एक तत्पश्मवयनं तस्यैव "हेतुहेतुमदावनिश्चयाभावान्न प्रतिवादशदेविपर्ययादिति चेत् ; "तन्निम्बयपूर्वक तहि तद्वयनमानीकर्सव्यं तन्नान्तरीरकत्वात् , तथा च कर सर्वत्र कार्यकारणभावाभावः ?"सद्वदन्यत्रापि "व्याभिव्यतिरेकयो: "सद्भायोपपत्तेः । तदेयं तनिश्चयतत्पर्यनुयोगक्चनयोः ५ कार्यकारणभाव स्वयमेवोपदर्शयति सर्वत्र तदभावम्व कथयति इति कथं स्ववचनव्याघात्याशबन्धान्निर्मुध्येत ? सन्न सदमाव(ताच त्यासम्भवानपर्यनुयोगवरनम्", सम्भदेऽपि तस्य दुरवबोधयात्" । "दुरपबोर्ष खल्विदं यत्किविस्फस्यचित्कार्य कारणं चेति, सद्धावस्य पूर्वापरभावाधिकत्वात् , "तत्र च प्रत्यक्षस्य सन्निहितविषयमात्रपरिच्छेदस्वभावत्वेनाप्रवृत्तः । सवप्रवृत्तौ तत्पूर्वकत्वेनानुमानस्यानुत्पत्तेरिति चेत् ; वरप्यसमीचीनम् ; सदनवबोधतत्पर्य योग- २० पचनयोरपि बाबपरिझानाभावापोः । भवावति चेत् । न तहदिमुपपन्नम्--'तदनका बोमात् सत्पथैनुयोगः' इति । तदनयोहे तुफलभावपरिखाने "सत्येय एवंयचनोपपसेर्नान्यथा रध्यापुरंपवत् । कथं हि तद्धावपरिझानम् ! परस्यापि कथमिति चेत् १ भवतु परस्यापीद योधं न "सावतेध स्वपक्षे समाहितं भवतीति चेत् ; आस्वा सावदेसत् , क्षेतुफलभावपरिवानस्य यथावसरमुत्तरत्र निरूपणान् । तस्मादुपपनम् इन्द्रियकार्य यसदिन्द्रियप्रत्यक्षमिति । प्रायविका० ५। २ म्यायवि. का. १३ स्थायवि. १५८ है-इन्यते मा० म०, ५०, स. ५ कार्यकारणभार । ६ प्रश्नवन - देशालादिनियमः। ८ चारादिवत् आ०, १०,०, स.। देशकालादिनियमाभाये। उसरवादित्वायनुपपरो! १-प्रावाभावनि-सा हेसुहेतुमावनिश्ननपूर्वकम् ।।२ प्रस्तुतप्रश्नपचनम्। १३ प्रस्तुतप्रवचनयत् । १५ अन्वयअतिरेकरः। ५ तापीता। १६वलिश्च आ०, १०, प.। १७ हेतुहेतुमद्भावनिश्चय । १८ कार्यकारणभावस्य । १९ 'कुत्तः पुनश्चनुरादीन्द्रियकार्यस्य घटादिप्रत्यक्षस्य अरगम्यते ?' इति धर्यतुयोग्ययनम् । १. कार्यकारणभावस्य । ११ -तु करित खल्विदं आस, प०, प० । २२ दुरोध कल्पित य--१०। २३ पूर्वाचरमाने । २४ कार्यकारणभाशमवयोम। २५ कार्यकारणभाव । २६ हेतुईतुगमायनिश्श्यगर्भ वचनम् । २० वदनबमोघतापर्यनुयोगयो। १८ सरयेवं व-कव०, प०, स । २९ सद्भाव-भा०, ५०, ५०, स.। . तारने श्रा०, २०, सन गया सम्मान ASNA ११
SR No.090296
Book TitleNyayavinishchay Vivaranam Part 1
Original Sutra AuthorVadirajsuri
AuthorMahendramuni
PublisherBharatiya Gyanpith
Publication Year
Total Pages609
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy