SearchBrowseAboutContactDonate
Page Preview
Page 171
Loading...
Download File
Download File
Page Text
________________ १०४ न्यायविनिश्चयविवरणे [२॥३ परिकल्पनमभ्यनुज्ञायते । तंत्र में सावत्स एष तस्य विकस्पत्वं कल्पयति ; स्वरमकस्पनात्मकरवात् । 'परमार्थतस्तु विज्ञानम्' इत्याधि वचनात् । न शकल्पनात्मनस्तकल्पनम्; प्रत्यक्षेऽपि तत्प्रसङ्गात् । कल्पनात्मापि तस्यास्वाति पेत् : किमपरतत्कल्पनेने यात् । तदात्माभि यदि वस्तुत एव, सिद्ध नः समीहितम् , पारमार्थिकस्यैव विकल्पस्य व्यवस्थापनात् । ५ सोऽपि कल्पित एवेति चेत् ; ; तत्रापि न तावत्स एय' इत्यादेषात् पक्रसङ्गात् , अन वस्थापत्तेश्च । परतस्तन तत्कल्पनामिति चेत् ; न ; परेणापि स्वयमविकल्पात्मन्स सत्कल्पना. ऽयोगात् । विकल्पात्मापि तस्येति चेत् ;न; वस्य परमार्थत्वे परमतसिद्धिप्रसङ्गात् । कल्पितत्वेऽपि न स्वतस्तकल्पनम् ; उक्तदोषरयात् । परतस्तत्कस्पनं येत् ; न ; 'परेणापि' इत्यादिप्रसङ्गीना पुन्येन चक्रकानवस्थयोरप्रसिहसप्रसरस्थात् । ततो दुर्भाषितमेतत्-'यन्त्र स्यात्कल्पनान्तरैर्व्यव१० हारः' इति , परमार्थतः "कल्पनया च कल्पनान्तरणामेषासम्भवात् । भवतु तर्हि "परमार्थत एव कश्चितिकरूपः, तथापि किमायात प्रत्यक्षस्य येन तदपि सविकल्पकमुच्यते इति चेत् ? अभिमतस्यापि कुतः सविकल्पकत्वम् ! तत्प्रतिभासस्याभिजल्पवत्त्वादिति चेत्, न; अकृतसमयेनामिजस्पेन तस्य तवरवायोगात् अति प्रसङ्गात् । नापि कृतसमयेन ; विस्मृतेनापि तत्प्रसन्नात् । अनुस्मृतेनेति चेत् ; न; १५ तदनुस्मरणस्य निर्विकल्पत्त्रे तद्विषयस्यान्यन योजनाऽसम्भवात, क्षणक्षयादिवत् । सविकल्पकत्वे तस्याप्यभिजल्पयत्त्वम् अनुस्मृतेनैवामिजल्पेन, तदनुस्मरणस्यापि सदस्य तदपरानुस्मृतामिजल्पेनेस्यमवस्थामाम्न प्रकृतविकल्पनिष्पतिर्भवेत् । सन्माभिजल्पवस्वातस्य सविकल्पकत्वम् । "अभिजल्पयोग्यविषयत्यादिति चेत् ; कोऽसौ सद्विषयः अनुवराज्यावृत्तादिस्वभाषो मात्र एष, सदपरस्य तद्योग्यस्यासम्भवादिति चेत् । सदियमस्मादस्माकं महानिधिप्राप्तिः प्रत्यक्षस्यापि २० 'तत एव सविकल्पकत्वोपपत्तेः, इदमेवाह 'द्रव्य' इत्यादि । द्रव्यं चान्वयरूपं सुवर्णषत् , पर्यायाश्च व्यावृत्तिधर्माणः फटककुण्डलादिवत् , सामान्य च सष्टशपरिणामस्वभावं कुण्डलयुगलयत्, विशेषश्च विसरशपरिणामलक्षणः केयूरहारबत , द्रव्यपर्यायसामान्यविशेषास्त एवात्मानौ योस्तदूपत्वात सयोर्वेदन प्रत्यक्षमअसच साफारमिति । तदेवलक्षणं प्रत्यक्षं विविधं भवति । कथं पुनः कारिकायामनुक्त' विध्यमवगम्यते ? २५ "प्रत्यई विशद ज्ञानं त्रिधा" [प्रमाणसं० श्लो० २] इति शास्त्रान्तरे प्रतिपादनादिति 'चेत् । न; सामाग्यलक्षणस्यापि तत्रैव प्रतिपादनादिहावयमप्रसङ्गात् । इहापि शिकारेण विथ्यमुकमेवेति चेत् ; सोऽपि कथं फारिकायामकथितं कधयेत् , कारिकाविवरणस्यैवं वृत्तित्यार, अनुक्तव्याख्यानस्थ विपर्थयादिति चेत् ? ; अत्रापि पृथक् पृथक् तत्समर्थनेन ----------...-.utar त्रिसव सावत् भा०,40, प.स. १अस्पष्टप्रतिभासः। स्वस्थ मल्पनास्वरूपमपि । ५ अस्पष्टपतिमास्य । -परं तरक-श्रा०, २०, प., स.। कल्पनास्वरूपमपि। ८ अस्पष्टप्रतिमासे। १ विकल्पत्य । १० रूपनाया था०,०, ५. परमार्थ एव तर. १२ तबतायी-मार,०,१०,१०। १३ निर्विकल्पवेषित-मा०,०,५०, स। - यत्प्रयौन-माग,०,१०, १५ आमिनल्प-म, २० अनुसण्यावृत्ताविस्वभावभावविषयकादेव -विचारस्यैव श०,०,०स..
SR No.090296
Book TitleNyayavinishchay Vivaranam Part 1
Original Sutra AuthorVadirajsuri
AuthorMahendramuni
PublisherBharatiya Gyanpith
Publication Year
Total Pages609
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy