________________
अचमा प्रत्यक्षप्रस्तावः
१०३
सर्वसंवेदननिर्विकल्परबध्यावर्णनं प्रेक्षायत्त्य परस्य प्रतिक्षिपति । पदस्य च शस्यसमयत्वे वाक्यस्यापि सदवश्यम्भाषि, पदपर्यायविन्यासव्यतिरेकेण यास्यस्यैवाभावात्. तदभावस्य भोसरन निरूपणादिति सिद्धभिजल्पवत्वं वाच्यार्थपरिखानस्येति कथमिक सर्वथा विकरूपाभावप्रवादः शोभेत 2. उत्पनिको र गायिका निसिद्धिप्रसङ्गास् ।
विकल्पास्तित्वसमायेपन्यवच्छेद एवानेने क्रियते न तैपरिच्छेद इति चेत् : न; ५ समारोपार्थापरिहानात् । सेंदस्तित्वप्रहणं तदर्थ इति चेत् ; ननु तदेव नास्ति सर्वसंवेदननिर्विकल्पकलप्रतिज्ञानात् । कथमसतो अहणं प? ग्रहण छि तस्य स्वरूपप्रतिभासनमेष, न पाससः स्वरूपम्; विरोधात् । ग्रहणमपि तस्य समारोपादिति चेत्, न; 'समारोपाईपरि. शानात्' इत्यादेः प्रसङ्गादनवस्थापत्तेश्च । तंदमहणं तदर्थ इति चेत्, तहानच्छेदस्तहि तद्रहणं प्रामम् , तदिदं शान्तिविधानेन वेतालोत्थापन्नम्, विकल्पसद्रायव्याधिविध्वंसनार्थ बसमारोपव्यवच्छेदं कुर्वता तदस्तित्वप्रणस्यैव स्वचित्तपरितापकरस्योत्थापितत्वात् । प्रत्याख्यात चाग्रहणस्थ समारोफ्त्वम् । ग्रहणाग्रहणाभ्यामन्य एव वहि तदर्थ इति चेत् ; न; "ग्रहमाग्रणे मुक्त्वा समाप्यर्थोऽस्ति नापर" [प्र. मार्तिकाल० २१२४९] इति स्ववचनव्याधाप्तापत्तेः । कर्थ कास्य तव्यवच्छेदकरत्वम् ? विरोधादिति चेत् । चनिश्चयस्यैष समारोपविरोधात्, अस्य च वचनप्रामस्याचेसनत्येनानिश्चयरूपत्त्यात् । विरोधिनिश्चयनिमित्तत्वेन अस्यापि १५ तद्वियधिस्वमिति चेत् ; न ; सनिमितत्वे विकल्पस्यानिषेधात् । ततः स्थितम्-विकल्पानभ्युपगमे अतिनिष्प्रयोजन पचार्य वचनप्रक्रम इति । ___भवतु वर्हि विकल्प: कल्पनया" न परमार्थतः, सर्वस्यापि संवेदनस्य स्वाह्यविषये शब्दसम्बन्धर्जितस्यैव प्रवृत्तेः । तथा चोक्तम्
"असाक्षात्करणाकारे यत्र स्यास्कम्पमान्त। व्यवहार स एवात्र विकल्पो लोकसम्मतः ॥ दर्शनाभिमतियंत्र तज्ज्ञानमविकल्पकम् । "सानात्कृत्यविधि मोक्षाच प्रत्यक्षमिति गीयते ।। परमार्थतस्तु विज्ञानं सर्वमेवाविकल्पकम् ।।
स्वग्राह्यविषये सर्वस्याधिकल्पेन इतितः ।। {प्र. वार्तिकाल, २।२४९] २५
इति येस् ; अत्राह-अजसा परमार्थत एष साकारं न कस्मनयेसि । सथा हिअस्ति वस्तुभूतो विकल्पः, संकल्पनान्यथानुपपत्तेः । अस्पध्रप्रतिभासे हि प्रत्यये परेण विकल्पत्य.
क्रमविन्यास । सदैव चैदिवस्यास्य' इति यसप्रक्रमेण । ३ "सकलसंधेदरनिर्विकल्पमापरि छेदः"-सा. दिकविकल्मास्तिस्य । ५ विकल्पास्तित्वमेव । ६ विकल्पस्य । विकल्पामगं समारोपा ८ विकल्पमह. सम् । ९ समारोपार्थः । "वषमप्रकास। अस्य बन- पा०, स. १२. समारोपविरोधि । ३ बचनप्रवनस्य ! १४ मनिषेधप्रसार । १५-सा परम्प-10,०,१०, १६ सायश्मिोन्मा, प. "साक्षातस्यापिमोहा"-प्र. मासिकाल ।