________________
१०२ भ्यायविनिश्चयषियरणे
[ १३ भावान्हा अभिजल्प एवासौ केवलं न प्रतिभास इति चेन्न; स्वयं तत्परिच्छेदसंपत्वाभावप्रसङ्गामा न हपतिभासः परिच्छेदो नाम | भवतु स एव एक अविभासोऽभिजल्पवासापर इति चेत: ना सर्वसंवेदननिर्विकल्पस्थप्रतिशाव्याधानात्, तहदम्यस्याप्यभिजस्पर्वस्वसम्भवाच्च । तथा हि
विषादाध्यासितः सः प्रतिभासोऽभिजल्पवान् । सस्वासशिर्विकल्पत्वसाधनप्रतिभासवत् ।। ३.१ ॥ स्वतोऽमिजल्पभून्वाना प्रत्ययानां प्रवेदनात् । प्रत्यशेणास्य पक्षस्य साधनं यदि कथ्यते ।। ३०२।। अनिश्चितस्वभाव देत्तत्स्वसंवेदनम् । तदा । असिद्धमेव तरच कस्यचिदाधकं कथम् ॥ ३०३ ।। अनिश्चयेऽपि तरिसद्धी हेतुसिद्धिः कथन यः । तथा पासिद्धिविच्छिन्त्य हेतौ निर्णयवर्णनम् ।। ३०४ ॥ यत्कृतं कीर्सिना तत्स्याइपोलोच्य भाषितम् । स्ववेदनस्य तसिद्धिनिश्चयादेव हेतुवन् । ३०५ ।। निश्चयो नामिजल्येन विना यः सम्भवत्ययम् । तसिद्धाः प्रत्ययाः सर्वे साभिजल्पस्ववेदनाः ॥ ३०६ ॥
या व फरवावा समित्यादिमा ।
"न सोऽस्ति प्रत्ययो लोके यः शन्दानुगमारते" ।। ३०७ ।। इति; तन्न तस्य स्वयं "तत्परिच्छेदरूपत्वात् ततायोजनवस्वम् ।
सपरिस्छेदहेतुत्वादिति चेत; न; अकृतसमयस्य "वदयोगात । वास्थमकतसम्यमेव स्वार्थपरिच्छेदनिमित्तम्, अनभ्यस्ताखव्याख्यानस्यापि दर्शनान, अन्यथा तदयोगादिति येत् ; ; एवमपि वैतस्तदर्थज्ञानस्य "ददनुविद्वत्या सविकल्पकस्यैव भावात् सर्वस्यापि ततस्तदर्थप्रतिपत्तिप्रसाच्च।
न केवलस्यैव वाक्यस्त्र "तत्परिज्ञानकारणत्वमपि तु पदतदर्थसम्बन्धपरिज्ञानसहितस्या, तस्य च सर्वमायान्नातिप्रसङ्ग इति चेन्; कथं नातिप्रसङ्गः "तत्सम्बन्धपरिज्ञानस्थापि समयनिरपेक्षवे-'सर्वत्र कस्मान भावः' इसि परिधोदनस्य तदवस्थत्वात् । समयसापेक्षमेव समिति चेतन अशक्यसमयत्वप्रतिज्ञाव्याघातान् । तानस्य चाभिशल्पवस्वेन सविकल्पकत्वात्,
स
-वस्थासम्म-म, 40, RI २ सर्वप्रति-प्रा०, ०,१०, ०1 तथा आ०,५०,५०,
वत्सिदो भा०,१०.80 ५ देतीनिणे-श्रा०,००, स..."हटोरिवपि रूपेषु निश्पयरसन यर्मितः । निविपरीतार्थज्यभिचारिविपशतः ।" (H००३1) इस्यनेव हेसो सिमादिदोषपरिक्षाराय निरूपत्वावं धर्मकीसिना। सहि जल्पेश प्रा०,०, ५०, १०८ पाश्यप- ११२४।९५चनप्रसमस्थ । १० भिजल्पपरिच्छेद । ११ निर्विकल्परचनाधनरूपप्रयोजनयस्थम । १२ शब्दपरिच्छेदहेतुत्यायोगान् । १२ वाक्याद । शम्नानुस्यूतत्वेन । १५ असतापि वाक्यात् । १७ तदर्थपरिजन । १८ पदतदसम्बन्ध । १९ अनस्य।