________________
१३)
प्रथमः प्रत्यक्षप्रस्ताव अर्थरूपे तत्सम्भव इति श् ; न ; तस्यापि यदि प्रणम् ; तदा तनिर्विकल्पकमेव, तद्विपयस्थास्यतिसूक्ष्मसमयमात्रमग्नशरीरस्य अशक्यसमयत्वेनाभितल्पवत्यायोगात् , परिस्कुटप्रतिभासत्वाच । यदि तस्य प्रहणम् ; तथापि न तत्र विकल्पसम्भयः । ने
ग्रहणमेष विकल्पः, अतिप्रसङ्काल-सर्वसंवेदनानामन्योन्यविषयापेक्षया तक्ष्मणात्मकस्वाविशेषान् । अध्यारोपितार्थापेक्षया तर्हि विकल्पसम्भव इति चेत् ; नं; अध्याये. ५ पार्थापरिज्ञानात् । अर्थग्रहणमध्यारोप इति चेत् ; न; कथितोत्तरत्वात् । तदमहर्ण से इत्यपि तादृशमेव । न चापरमध्यारोपस्व रूपं पोलोच्यमानं सम्भवति । यत्र तईि ग्रहणमध्यारोपञ्च तत्र तत्सम्भव इति चेत् ; ननु यदि ग्रहणारोपयोर्ने भेदः किमुभयोपादानेन पौनरुत्यदोषान् ? ग्रहणमित्येव वा आरोप इत्येव वा वक्तव्यम्, तत्र च प्रागेव दूधर्ण प्रतिपादितमिति न पुनः प्रतिपाद्यते । यदि पुनर्भेद एव तयोस्तथापि विज्ञानस्यमेवेककाले प्रसक्तम्-यद्हणात्मकं १० तनिर्विकल्पर्क यहारोपात्मक तत् सविकल्पकमिति तदिदमप्यसमञ्जसम् : आरोपस्य प्रणामहणाभ्यां विचारितवान् । भवति चात्र परस्य पवनम्
"यदि ग्रहणमर्थस्य विकल्पः कथमत्र सः । अथाग्रहास्य दिपमा सः । अधार्थारोपतस्तत्र विकल्पत्वं निरुच्यते । ग्रहणाग्रहणे मुक्त्वा तत्राप्यर्थोऽस्ति नारः || अहणारोपसनाचे विकल्प इति चेन्मतिः । ग्रहपारोपयोरैक्ये द्वयोः सम्भव इत्यसत् ।। सत्रै कपक्षनिक्षिप्तो दोषः प्रागेव वर्णितः । अथ भेदस्तयोरस्ति द्वयमेव प्रसज्यते ॥
निर्विकल्पसंविधिः सविकल्पा तदैव च ।" [५०वार्विकाल० २।२४९) इति । सम्म स्वरूपेऽर्थरूपे का निर्णयसम्भवः, तस्मादयुक्तं साकारमहणमिति चेत् ; भेदमसिनिर्बन्ध प्रतिविधेयम् अतिगुग्धभाषितस्वात् । तथाहि-योऽयं तदैव योदितस्य' इत्यादिवचनमः स यदि निष्प्रयोजन एव ; कथं तत्र प्रमाने प्रेक्षावतामादरो यतोऽयं शास्त्रोपनिन्धः क्रियते ? कथ वा तत्प्रक्रमोपन्यासकारिणो निग्रहाधिकरणत्वं न भवेत् असाधनाङ्गवचनस्यात् । सप्रयोजनत्वे २५ यदि सत्प्रयोजनं सकलसंवेदननिर्विकल्पकत्वसाधनादन्यदेवः स एव दोषः तद्वादिनो निप्रहाधि
करणास्वमिति प्रस्तुतानुपयोगिनस्तस्यक्रमस्यासाधनाङ्गवचनस्यात् । तनिर्विकल्पत्वसाधनमेव सरर- योजनमिति चेत् । तदपि तरप्रक्रमस्य स्वयं तत्परिच्छेदरूपत्वात् , तत्परिच्छेवहेतुत्वावा भवेत् ?
स्वयं तत्परिच्छेदरूपत्ये सिद्धमभिजल्पवस्वं तत्प्रतिभासस्य स्वभावभूतस्यैवाभिजल्पस्य संत्र
1-मात्रामन्न--6, ०, स.। २ अध्यारोपः। महणारोपयोः ४"सविकल्पसमितिः अपिकल्पा तदेव च।"- यातिमाळ । ५ पत्तदैव प्रा०, २०, ५०, स. ६ भिजल्पपरिच्छेद । ५ तारभावा-मा००,५०।