________________
१००
न्यायविनिश्वयविवरणे
{ श
क्षणाद" [ ] इत्यत्र 'निधितेनानिचितदर्शनात्' इत्यर्थयहणात् । औ अभिव्याप्ती, अभिव्याप्तिश्व शत्तयपेक्षया ससो यस्य यावती शक्ति तावत्येव विषचे सा वेदितव्या । तदयमर्थःआ समन्तात् करणमाकार: शक्यविपयाभिव्यापी निश्वयः तेन सह वर्त्तत इति साकारं प्रत्यक्षलक्षण सामर्थ्यरक्षितं व परोक्षमिति ।
मनु निश्चय नानामिज मासः ।
संवेदनस्य स्वरूपे वा स्यात्, अर्थरूपे या १ तास्वरूपे तस्य अशक्यसमत्वात् । अभिजल्पसमो हि क्रियमाणः 'इदस्य वाचकं वाचा' इति क्रियते । न च क्षणमात्रपर्यवसितं तत्स्वरूपमन्या किञ्चिदस्येत्यनुवदितुं शक्यम्, क्षणादूच्यं तदभाषाम् असतानुवादायोगात् । न च तत्सताक्षण एवानुवाद::स्यानुविवदिषित वस्तुस्वरूपसंवेदन पूर्व कत्येन समभयत्तनुपपत्तेः । श्रतीतस्यावि १० मरणोपनीतस्यानुवाद इतेि चेत्; किमिदं तेन तस्योपनयनं नाम ? स्वस्वरूपवेदनमिति चेत्; न; अतस्तद्योगात् । न इस स्वरूपे घेविषु शक्यम्: सत्यप्रसङ्गात् । न हि स्वरूपप्रतिभासनाद् अन्यदन्यस्यापि सत्त्वम् । असतोऽपि सरवेनाध्यारोप इति चेत्; अध्यारोपितस्यैव तर्हि तदाकारस्य शैक्याभिजल्पलमयत्वं न संवेदनत्वरूपस्य तस्य पूर्वापरीभावविथुरशरीरस्वनाशकथानुवादात् । न चातनयस्याभिजल्पस्य तंत्र योजनम् : सर्वस्य सर्वत्र योजनप्रसङ्गात्, १५ इत्यनभिजल्पानुषङ्गमेव सर्वस्यापि ज्ञानस्य स्वरूपवेदनम् - उत्पद्यमानमेव हि तत् संवित्तिविषयभावं विभर्त्ति तद्व्यतिरेकेण तत्संवित्तेरभावात् सदा च न पूर्वापरभाषो नाप्यभिजल्पयोजनं यतः सविकल्पकत्वं भवेत् । तस्माचत्क्षण एवं जातस्य साक्षाद्भेदने निर्विकल्पकत्वमेव । सहजाfrain सविकल्पकत्वमेवेति चेत्; न; सहजेस्य अभिलापस्याभावात् । भाषेऽपि स्वतस्तद्विविकत्वात् संवेदनस्य न "सत्संसृष्टत्येव वेदनम् । समसमयत्येन वेदनमेव संसर्ग इति २० चेत्; न; वस्येतरेतराच्या सरूपत्वात् तस्य च वाच्यवाचकभावनेित्रन्धतत्वात् । तद्भाव स्वाभावादेव, सर्वस्यापि तत्यविपत्तिप्रसङ्गात् समयचैयर्थ्यापतेश्च । समयादिति चेत्; न; 'शक्यत्वस्य निरूपितत्वात् । भयति चात्र परस्य वनम् - ""तदैव चोदितस्यास्य साक्षाद्वित्तौ न कल्पना । afraid संसर्गादिति चेनाभिलाप (पिता ज्ञानस्य तद्विविक्तत्वे कथं संसर्गसम्भवः ।
,
समानकालविन्मात्रान्नैव संसर्ग उच्यते ॥” [प्र० कार्तिकाल० २।२४९] इति । न संवेदनस्याभिजल्प' स्वरूपे सम्भवति ।
२१
१ आभावोऽभि-आ०, ब०, प०स० २ अभिव्याप्तिः । ३ "विकल्पी नामसंश्रयः "-.२०वा० २।१२३ | ४ अनुवादस्य ५ शक्राभि-आ०, ब०, प०, स० सत्वम् । ६ तत्प्री-आ०, ब०, प०, स० ७ - त्र प्रयोज ० ० ०, स० ८ तेन नि-आ०, ब०, प०, स० ९ स्याप्यमि-आ०, ब०, प०, स० १ १० अभिअपसंसृष्टस्तेन । ११ यत्ये वेद-आ०, ब० । १२ - इच न तरहक - आ०, ब०, प० : १३ सोप- झा०, ६०, स०१ १४ सतावस्य । १५ तदेव चौ-आ०, २०, ५०, स० । “तदेव चविते तस्यअभिलापस्व संसर्गादिति चेन्नाभिपिता सुखस्तकले 'समानामाश्रान्नैष... -२० वार्तिका०] १६-नपलं आ०, ब०, प०, स० १