SearchBrowseAboutContactDonate
Page Preview
Page 166
Loading...
Download File
Download File
Page Text
________________ ११३ प्रथमः प्रत्यक्ष स्वाय नप सोदनं सत्र स्पष्टमेयेति युक्तिमत् । शम्दादिगोचरस्यापि स्मरणादेः प्रसिद्धितः ॥२९५।। किञ्च ध्यामलितस्य वेदधर्माऽभिमन्यते । ज्ञानस्य तेनावैशर्थ कथं नामोपपत्तिमन् ? ॥२९६६ अन्यधार्थस्य नीलस्वान्नीलं तदनं न किम् । शानधर्मो मतं तच्चेन्; चाक्षुषं तत्कथं भवेत् ? ॥२९७ अन्धकारप्रतिच्छायं गृाठे तद्धि चक्षुषा । म ज्ञान पाक्षुष चक्षुरमूर्ती यन्न वसते ७२९८॥ तस्यानुभमधर्मत्वे तल्कि यदि न किंचन । कथं भाति ? विभात्येव मृगतृष्णाम्बुवद्यदि ॥२९॥ कथं तेनाप्यवैशा वेदने परिकरुप्यताम् । साकारमानवादस्थ कयं प्रच्युतिरन्यथा ॥३०॥ भ्यामलितविभासित्वमवेशद्यमित्यनुपपन्नम् , अव्यापकत्वात् ,रूपज्ञान एव तस्य भावातू शब्दादिवेवनेषु विपर्ययात् । न च शब्दादिज्ञानं समपि स्पष्टमेवेत्युपपश्चम् ; सद्विषयस्यापि क्षणा पवमानस्य सुरिसरमा । अपि च, इदं ध्यामलितत्वमर्थधर्मश्चेत् । कथं तेन ज्ञानमविशदव्यपदेश प्रतिलभेत ! विषयधर्मस्य विषयिण्युपचाराचेत् ; परमार्थतस्ताई सकलामपि ज्ञान विशवमेयेति प्राप्तम् । म चैतदुचितम् , अनभ्युपगमात् । अर्थस्यै च ध्यामस्लिसत्यापनागस्यापि तस्ये नीलममपि तस्य स्यात् तदर्थस्य नीलत्यात् । मायमर्थधर्मः। नापि झानधर्मः ; चाक्षुर्विषयत्वात् । न हि चक्षुषो झानगोचरत्नम्; सस्य मूर्तिमापदार्थ. २० विषयत्वेन प्रसिद्धरवात् , ज्ञानस्य पामूर्तिमत्त्वात् । न च ध्यामलिताकारस्य चक्षुर्विस्यत्वमसिद्धम् ; अन्धकारप्रतिकचुकत्य तस्य चक्षुर्येवतयैव प्रतीतेः । अनुभयधर्म एवायमिति चेत् ; न; ज्ञानार्थव्यतिरेकिणस्मृतीयस्य यझेरभावरम् । नीरूप मेवेदमिति येत् ; ताशस्य कुतः प्रतिभासनम् ? कारणदोषसामान्मृगतृष्णिकाजलवदिति चेत् ; भवत्वेवम् , तथापि कथं तेन शनस्यावशद्यमी तदाकारत्वादिति चेत् ; न ; साकारसंवेशनवादप्रतिक्षेपाभावग्रसङ्गात् । तन्नेश्मवैशयम् । 'अबस्तुसामान्याकारत्वं तत्' इत्यध्वसमजसम् ; साकारयादनिषेधेन तनिषेधात् । तस्मादज्ञानस्यैव प्रतिबन्धकादृष्टविगमविशेषनिवन्धनपरिणतिविशेष एव "कश्चित्तदित्यनवदाम् । तदेव प्रत्यक्ष सहलक्षणसामर्थ्यात्परोक्षं च वैशद्याऽवैशधाभ्यो लक्षितम् । वचोभयं निर्चिकल्पकमे देवि कश्चित, सत्राह-'साकारम् इति। करोतिः अत्र निश्चयार्थः । "कृतेनाकतवी hathianxxABIZAHARAT TITE-ENAMEarn / Artil-stamalini-RAIL_11-1 शयादिवेदनम् । २ भ्यामलितत्वम् ।। -स्व व्यश-आग, ५०.१०, सामाईप पातर भा०, १०,०,सामालिसले । मपि स्या-आ०, ०,१०, स.10-व्यतिरेण त-मा०,५०,०। कभन्न शा-०,०, १०, स -समपरिणतिविशेष का०,०,५०, स. १. अवैशयम् । "ति कृतषि-०, प. प., स.१२ -ति तत्र नि-०,०, ५०, स। - HIMITE2 E '-:3D
SR No.090296
Book TitleNyayavinishchay Vivaranam Part 1
Original Sutra AuthorVadirajsuri
AuthorMahendramuni
PublisherBharatiya Gyanpith
Publication Year
Total Pages609
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy