________________
न्यायविनिश्चयविवरफ न्यायेग प्रत्यक्षमेवेति अमः । तत्र या प्रसिद्धमपि तन्न तथा व्यवहरति स तेनैवाध्यक्षप्रतिसिद्ध(प्रसिद्ध) तत्प्रतिभासेन हेतुमा तद्व्यवहारः कार्यते यथाविधापरब्यवहारविषयनिदर्शनोपदर्शना । सदुर सिद्धिविनिश्चये
"परयन्स्यलक्षणान्येक स्थूलपक्षणिक स्फुटम् ।
यव्ययस्पति वैशय वद्विद्धि सशस्मृतेः ।।" [सिद्धि वि०प्र० परि०] इति । सूत्रम् -परवक्षसक्षम स्पष्टमअसाइति ।
तदेयं तवचनसामर्थ्यात परोशष्टम सेति निषेदितं भवति प्रत्यक्षप्रतियोगित्वात् परोक्षस्य । तत्प्रतियोगित्वं च तद्विरद्धधर्माध्यासादेव । न हि उद्धर्माकान्तस्वैव तत्प्रतियोगित्वम्
अतत्प्रतियोगिन एक कस्यचिदभावापसे । तत्प्रतियोगित्यमेव तस्य कस्मात् ? अवैशद्यात् । तददि१० कुतः ? तत्प्रतियोगित्वात् । परस्पराश्य इति चेत् ; नेदमिवानी प्रयत्नसाध्यं प्रसिद्धत्यात् । तरप्रति
योनिरस्य हि तद्विजातीयत्वम्, तच्च लोकत एव प्रसिद्धम् । केवलं प्रत्यक्षे वैशयेन लभिते परोक्षमवैशयन लक्षितव्यम् , अन्यथा तद्विजातीयवायोगादित्येतदेवान्न प्रतिपतत्र्यम् । योयं क.. प्रत्यक्षप्रस्तावस्वमस्येति चेत् ? ; प्रत्यक्षस्यैव प्राचुर्यात् । भवति हि प्राचुर्येण व्यपदेशो यथा
माफन्दधामिति । न हि तत्र माकन्वा एवं, स्तोको वृक्षान्तराणामपि सम्भवात् , एवं सामर्यात्परो१५ झलक्षणनिवेदनेऽपि प्रत्यक्षस्यैव प्राचुर्यात् , तेनैवायमानः प्रस्ताको व्यपदिश्यते नापरेण विपर्ययात् । प्रत्यक्षमार्यच तभेदस्येन्द्रिवादिप्रत्यक्षस्य सविस्तर निरूपणास् ।
किं पुनरिक्षमवेशी नाम ? व्यरहितवस्तुविषयत्वमिति चेत् ; न; देशकालव्यवायेऽपि क्वधिवैशद्योपलम्मात् । स्वभावव्ययहिसस्य तु ग्रहणमेव नास्ति । न चामहामेषावैशम् ; त्याद्वादिमत्तस्या
नेविधत्वात्, अतिप्रसङ्गारच नीलदर्शनस्यापि तदापत्तेः, तस्यापि नीलठयतिरिक्तनिरनशेषपदायों१० सरपरिच्छेवपराङ्मुखत्वात् , अविषयमावल्यनिबन्धनाच्य अवैशबमाधुर्यादविशदमेव का सकलं लनस्थसंवेदनं प्राणम्, विषयस्तोकनिबन्धनस्थ वैशलेशस्य सतोऽज्यसत्कल्पत्वात् ।
येदनान्तरसापेक्षत्वमवैशयमिति चेन्; उत्पनौ, ज्ञप्ती आ तदपेक्षणम् ! उत्पत्ताविति चेत् ; म; अतिप्रसङ्गार , सर्वस्यापि वेदनस्य पूर्वपूर्ववेदनसापेक्षतयैकोत्पत्तेः । विधयक्षता तु सपेक्षणे प्रामाण्यमेव न स्यात, स्वपरपरिच्छेदं प्रत्यनन्यसापेक्षस्यैव तत्त्वप्रतिझाना--"सिद्धं या पराक्षम्। ५ [सिद्धिवि०प्र० परि०] इत्याविवचनात् । प्रसारणस्थ चेदमवैशद्यचिन्तनम् । ततो यदि 'ईशमवे.
शदा न प्रामाण्यम, तच्चेत् नेवशमवैशम् इत्येक सन्धिस्सोरन्यत्प्रध्ययेत । तन्नेदमध्यवैद्ययम् । ध्यामलितप्रतिभासित्वमिति चेत् ; उच्यते--
मध्यामलावभासित्त्वमप्यतामा जसम् । रूपदर्शन एवं यन शब्दादिषेदिने ।।१९४॥
-
-
-
-
-
-
-
प्रत्यचसिद्धमपि । २ प्रतिनिध-प० । ३ तस्विद्धसान-40 | ४ तस्मात् भा, प०प०, स ५ एकास्तोकमा, य, १०, स.१६-स्य सह-त्रा०,०प०, स. वैदनान्तरापेक्षणे। ८-स्ये. दमन-आ०, २०, २०, स..