SearchBrowseAboutContactDonate
Page Preview
Page 164
Loading...
Download File
Download File
Page Text
________________ १३] प्रथमः प्रत्यक्षप्रस्तावः यरपुनरेतत् सवं प्रत्यक्षं सन्निहितार्थत्वात् , परामिमतदर्शनबदिति; तत्र किमिदमर्थस्य सन्निहितत्यम् ? स्वज्ञानजननसामयमिति चेस् ;न; सस्व निषेधात् । योग्यदेशाधवस्थानमिति चेन्; क्व देशादेर्योग्यस्थम् ? अर्थशामजनन इति चेत्, न; तस्यापि तज्ज्ञामविषयल्ये तदयोगात् । अविषय पचासौ चक्षुरादिवदाधिपस्यमात्रेण प्रवृत्तरिति चेत् ; न; अत्रापि "इन्द्रियमनसी विज्ञानकारणम्" लघी० श्लो० ५४] इत्यस्य विरोधात् । न हीन्द्रियमनोभ्याभन्यस्यापि देशादेस्तद्धेतुत्वे तदु- ५ भयमेष तविमानकारणमित्युपपन्नम् । अर्थस्य ग्राह्यस्यसम्पादने देशादेर्योग्यत्वमिति चेत्, न; तस्य शानशकित एवं भावात्, अन्यथा तत्कल्पनावैयात् । तच्छक्तितः सर्वत्र करमान्न तदिति चेत् ; देशादिशक्तितोऽपि करमाश भयति । प्रतिनियतत्वात्तस्या इति चेत् ; ज्ञानशक्तेरपि समान: प्रमिनियमः । यस्य तु न प्रतिनियतशक्तिकत्वं ज्ञानस्य तच्छस्तितो भवत्येव सर्वस्य ग्राह्यत्वम् । तभ योग्यदेशाद्यवस्थानमर्थस्य सन्निहितत्वम् । नैकटयमिति चेत् । तदपि न देशकृतम्, दूरतारकादिप्रत्यक्षेष्वसस्वात् । मापि कालकूवम् विरभाविवस्तुविषयसत्य-त्वमादिप्रत्यक्षेश्वविद्यमानत्वात्। एतेम तदुभयकृत प्रत्युक्तम् तदुभक्दूरस्यापि सत्यस्वप्नसधंदनविषयत्वात् । तदर्थ सिद्धो हेतुः, पक्षीकृतेष्वपि दूरतार• कादिप्रस्थक्षेष्यनियमानत्वात् । अथ र सेवा पलीकरणम् ; कुतस्तहि तशयसिद्धिः अन्यत इति येस्तदेवासप्रशादिप्रत्यक्षेऽपि वक्तव्य ज्यानेायात् किमनेन ? दूरासन्नादिप्रत्यक्षसाधारण १५ किक्षित्साधनमिति चेन्; न; यद्यथा निर्वाधमवभासते तस्यैवास्ति यथा नीलं नीलतया, निधिसयभासते १ स्पष्टतया प्रत्यक्षमित्यादेर्भावात् । ___ग्रहणशकात्वमपि न तस्य सन्निहितत्वम् ; असिद्धः, माह्यत्वस्य ज्ञानवलादेव द्विचन्द्रवद्भावात् । अनैकास्तिकत्वाच-स्मरणार्थस्य ग्रहणशक्यत्वेऽपित शद्याभाषाम् , तदर्थविषयत्वस्य च निरूपयिष्यमाणत्वात् । सप्रेदमपि तस्य सनिहितत्वम् । यथेब कवमुक्तं शास्त्रकारेण-"स्पष्टं सन्निहितार्थस्वान्" [ प्रमाणसं० श्लो० ४ ] इति चेत् ;न; परमतानुज्ञामात्रेण तद्वचनात् । न हि शास्त्रकारस्येदं स्वतन्यवैशासाधनम्, उक्तदोषापामशक्यपरिहारत्वात् , अपि तु योऽसौ मन्यते सौगत:-"निर्विकल्पक दर्शनं सन्निहितार्थस्वाद्विशदम् [ ] इति; तं प्रत्यनेकान्तगोचरस्याध्यक्षज्ञानस्य पैशय तेनैव तत्प्रसिद्धन हेतुना प्रतिपाद्यते सौकर्यार्थम् । परो हि सत्प्रसिद्धेनैव हेतुमा प्रतिपाद्यमानः प्रतिपत्तिसौंकय २१ प्राप्नोति । न चात्र ठस्य दोषोद्धावनमपि सम्भवति निर्दोषतया अस्तित्वात्, अन्यथा दतो निर्विकल्प वैशबसाधनायोगात् । किं सर्हि शास्त्रकारस्य स्वतन्वं वैशासाधनमित्ति चेत् ! उक्त - 1-संवि -आ०, २०, ५०, सन ९ योग्यत्वस्यापि महानिद-t०, ५०, १०, सका। वेन तवु-भा०,०,०००।५नशजितः । ६ सर्वशत्याशयमि-श्रा०, २०, ५०,०16-यस्य सत्य-मा, ९, १०, स... अर्थस्य । 1. स्मरणादिषु वैशाभावात् । स्मरणादीनाम् अर्थविषयवस्थ २ सतन्त्र चै-80, ५०, १०,०स्वसिद्धान्तसम्मतवैश्य । "मंदवमोचरी पथ विक्षदतिमाया, विप्रष्ट पार्थ अस्पप्रतिभासिता"-30 यासिकाल. सा. ४-कश-आ०, प. प.स.। १५ स्वतन्त्र]-भार,०,०स.
SR No.090296
Book TitleNyayavinishchay Vivaranam Part 1
Original Sutra AuthorVadirajsuri
AuthorMahendramuni
PublisherBharatiya Gyanpith
Publication Year
Total Pages609
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy