SearchBrowseAboutContactDonate
Page Preview
Page 163
Loading...
Download File
Download File
Page Text
________________ न्यायविनिश्चय विवरणे दसिद्धमेयेन्द्रियझानस्य प्रत्यक्षल्यम् , अन्यथा स्मरणादीनामपि न सविघटन भवेत् । तैरप्यन्तरणशक्तिसाकस्यस्यैव साक्षादपेक्षमा बहिरङ्गापेक्षणस्योक्तन्यायेनोपचरितत्वोपपसे । भवतु परोक्षमेवावग्रहादिकमिति चेत् ; ने ; तस्येन्द्रियप्रत्यक्षत्वकथनविरोधात् । औपचारिफ तस्य प्रत्यक्ष त्वमिति चेत् ; किमुपचार निबन्धनम ? वैश्यामिति थेन ; सदपि कसः १ प्रत्यक्षत्वाचेत् ; म; ५ परस्पराश्रयान-वैशयास्प्रत्यक्षस्थम् , ततोऽपि वैशामिति । तद्वैशयं ससंवेदनासिमिति चेम् ; पर्याप्तमनुमानेन, तस्यापि "सस्साशनार्थत्वात् , सिद्धस्य च साधनासम्भवात् । अवध्यादिज्ञानवैशद्यसाधनामनुमानम् इन्द्रियज्ञानवैभवस्य स्वसंवेदनादेव सिद्धत्वादिति चेत् । न ; अस्यहेसो रचयित्यस्यापि प्रसङ्गात् , इन्द्रियुज्ञाने वैशद्यान्वितस्य प्रत्यक्षत्वस्व प्रतीतेः, तथा च कथ मयं केवलयतिरेकी हेतुरक्तः ? न 'याध्यादिक्षान_शोऽपि अनुमानमर्थवत् ; सस्यापि स्वसं. १. वेदनसिद्धत्वाविशेषात् । तन्न व्युत्पतिविमित्तं प्रत्यक्षत्वम् ।। अथ व्युत्पत्तिनिमिसेनैकार्थसमवेतमन्यदेष प्रतिनिमितं प्रत्यक्षत्वम् , तच सर्वप्रत्यक्षव्यक्तिसाधारणमिति न भाग्यसिद्धत्वं साधनस्येति ; किं सस्य सतो रूपं न वक्तव्यम् ? आवरणविगमविशेष इति चेन् ; म ; तस्य नीरूपस्याभावात् । नीलादिप्रतिभासविशेष एव स इति चेत् ; ; वैशवस्यैव तद्रूपत्वात् , सदन्यस्य विचारासहत्वात् । तदेव भवस्विति १५ चेत् न, साध्यस्यैव हेतुत्यप्रसङ्गात् प्रत्यक्षस्वदेशद्यशब्दयोरेकार्थत्वात् । 'प्रत्यक्षत्वात् विशदत्वेन प्रविभासनात् , विशदज्ञानात्मकम् तदात्मक व्यवहसम्यम्' इति हेतुप्रतिक्षथोरर्थ इति चेत् ; सिद्धं नः समीहितम् ,"अस्मत्प्रयोगस्यैवानया भल्या प्रसिपादनात् । म पात्रापि केवलव्यतिरेकिवं हेतोः ; नीलादेस्तत्वेनावभासमानस्य सद्व्यवहारविषयत्वेन प्रसिद्धस्य साधर्म्यदृष्टान्तवान् । ननु यदि वैशयमेन प्रत्यक्षत्वम्, वस्येन्द्रियज्ञानेऽपि तत्त्वत एवं भावात् मुख्य२० मेव तस्पापि प्रत्यक्षस्वं तरकथं तस्य सांव्यहारिकत्वम ? यत इदं शास्त्रकारस्य वचनं शोभेत "प्रत्यक्ष विशदं ज्ञानं मुख्यसंव्यवहारत" [लपी० श्लो. ३] इति चेस् ; न; 'सूत्रकारमतत्य व्यवहारस्य चानुसरणेम सधा धमनात् । तथा हिसूत्रकारस्य यत्परिस्फुटमात्ममात्रापेक्षं च तदेव प्रत्यक्षम्, इदं तु पुनरिन्द्रिवज्ञान परिस्फुटमपि मात्ममात्रापेक्षं तदन्यस्येन्द्रियस्याप्यपेक्षणात् । अत एकाहनिकलतया परोक्षमेवेति मतम् । ततस्तन्मतानुसरणेन अवध्यादिज्ञानस्य समयलक्षणतया प्रत्यक्षस्वप्रतिपादनार्थ मुख्यमहणम् । इन्द्रियज्ञानमपि व्यवहारे" वैशयमात्रेण प्रत्यक्षं प्रसिद्धम् , अतस्तदनुसारेण तत्प्रत्याभवन मुख्यत इति झापनार्धं संध्यवहारपदोपादानम् । मुख्यतया हि तत्प्रत्यक्षत्ववर्णने सूत्रविरोधः स्यात् तत्र तस्य यरोक्षत्यकथनात्, तबरे न किश्चिदश्यम् । स्मरणदिभिरपि । ३-गुम्बायोपचारितत्वो--०३ अपग्रहादः। अनुभागस्यापि १५ वैशद्य. साधनाया ! ६ अवेद्यादि-आ०, ५०,५०।तोरनन्दयित्व-आ, य०, ११, स. ८ -जाम-सा। . यावेकावि-आ०,०, २०, स. प्रतिपत्तिनि मा०, २०, ५०। अस्मा प्रतियोग-00, 40, प.स. १ प्रतिसाचनार आ०, घ, प० स० ३त्र के 80,40,५०,स. 10 इन्दियानस्व । १५ "आये परीक्षा" [. सू. 9128) इति सूचगवान् इन्द्रियशनत्य परोक्षत्वे सूत्रकारसते । १६-से-ता। १७ इन्द्रियज्ञानस्य प्रत्यक्षतम् । १८ १० सू० । २५
SR No.090296
Book TitleNyayavinishchay Vivaranam Part 1
Original Sutra AuthorVadirajsuri
AuthorMahendramuni
PublisherBharatiya Gyanpith
Publication Year
Total Pages609
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy