SearchBrowseAboutContactDonate
Page Preview
Page 162
Loading...
Download File
Download File
Page Text
________________ १३] प्रथमा प्रत्यक्षप्रस्ताव वैशयस्य परोक्षमेव यार. त्येति मेद, सविस्ययः इस मजति वा भिन्नाधिकरणत्वाविरोधात् । लोकव्यवहाराद्विपर्ययनियुत्तिा, लोको हि प्रत्यक्षादिकमेव वैशद्यावेरधिकरण प्रत्येति न परोक्षादिकम् , लोकप्रसिद्धस्य चेदं प्रत्यक्षादेर्षिप्रतिपतिव्यवच्छेदाय लक्षणकयनमिति चेत् ; लोकस्यापि कुतोऽधिकरणनियमप्रतिपत्तिः । प्रत्यक्षादिति चेत् ; अलमनुमानेन वैशयधर्मस्यापि तर्ते एक प्रतिपत्तेः । न अप्रतिपन्नवधर्म प्रत्यक्षं तदपेनमधिकरणनियम प्रत्येतुमर्हति । तेनिय. ५ मप्रतिपसिरनुमानान्तरादित्यप्यनेन प्रत्युक्तम् । सन्नदम्मुमानं प्रत्यक्षवेशवप्रत्यक्वोधनसमर्थम् । इदं हि तर्हि स्यातू प्रत्यक्षं विशदज्ञानात्मकम् , प्रत्यक्षत्वात्, यद्विशदज्ञानात्मकं न भवति न तत्प्रत्यक्षम् क्था अनुमानादिज्ञानम्, प्रत्यक्षं च विवादास्पदीभूतम् , सस्माद्विशदज्ञानात्मकमिति चेन्; अत्रापि किमिदं प्रत्यक्षत्वं नाम यत्साधनखेनोपन्यस्तम् ? प्रत्यक्षशब्दस्य व्युत्पत्सिनिमितमिति चेत् ; तप किम् ? इन्द्रियानिसत्वमेव, अक्षाणीन्द्रियाणि १० तादि प्रतिगतं तत्कार्यस्येन तदाश्रितं प्रत्यक्षमिति व्युत्पत्तिविधानादिति चेन् ; न, हेत्तोर्मागासिद्धवप्रसङ्गात्, अनिन्द्रियप्रत्यक्षे अतीन्द्रियप्रत्यक्षे चाऽभावात्, तदुभयप्रत्यक्षसझायस्थ ५ प्रतिपादनात् । __ आत्माश्रितत्वं प्रत्यक्षरयम , अश्नुते स्वं परं च विषयत्वेन ब्याप्नोत्तीत्यक्ष आत्मा तं प्रतिगतं प्रत्यक्षमिति ध्युत्पादनादिति चेत् ; न ; स्मरणादेरपि प्रत्यक्षत्वप्रसङ्गात् आत्मा- १५ श्रितत्वाविशेषषत् । तथा च तस्यापि वैशधम् , अन्यथा हेतोरनेकान्तिकस्यप्रसङ्गादिति नेदानी वैधष्टान्तो यतः केवलयतिरेकि साधनस्य प्रत्यक्षवैशयव्यवस्थापनपरस्य सम्भवः। अक्षमेव प्रतिगतं प्रत्यक्षं न स्मरणादिकं तथाविधम् , अन्यस्यापि संस्कारप्रबोधकादेरपेक्षणात् , ततः परापेक्षप्पात्परोक्षमेव तदिति चेत् । न तहीन्द्रिवज्ञानम् "अचमहादिधारणापर्यन्तं प्रत्यक्षम् , आत्मध्यतिरेकिणः श्रोत्रादेरपि नापेक्षणात् । श्रोत्रादेरपि आवरणक्षयोपशमविशेषाकान्तजीय- १० प्रदेशविशेषत्वान्न तदपेक्षणपरापेक्षणमिति चेत् ; नसत्स्वभावभायेन्द्रियध द्रव्येन्द्रियस्थापि निर्वृत्त्युपकरणरूपस्यापेक्षणात् तस्य चारमपरत्वेन प्रसिद्धत्वात् । आवेन्द्रियस्थैव साक्षाएपेक्षणं न द्रव्येन्द्रियस्य, सत्यपि ससिम अन्तरङ्गशक्तिवैकल्ये "शब्दादिसंवेदनाभावात् , तदवैकल्ये पुनरसत्यपि तद्व्यापारे स्वानादी सत्यशब्दादिसंवेदनसम्भवात् । केवलम् उपकरणप्रदेशपर्यवसितत्वाद् भावेन्द्रियस्य साक्षात्तदपेक्षात् , तदपेक्षमपीन्द्रियज्ञानमुपकरणापेक्षमिय लक्ष्यमाणं प्रत्या- २५ ससिनिबद्धोपचार परोक्षव्यपदेशमासादयति । अत एष गवाक्षसमानत्वप्रसिद्धिरिन्द्रियाणामिति चेत् ; भवतु कथमपि परापेक्षणात् परोक्षत्वम् , तथापि साबधारणस्यामप्रतिगमनस्य विघटना -..------- - - विवऽमि 1 समादि मिला, ब०, ५०, स०।२-स्येदं आ०,०, प०१३-तिः अप्र-आग, २०, ५०,०। ४ प्रबहादेव । ५ अधिकरणनियम। ६-वै-०, २०,१०, स० । ७ "विगतमाश्रितमक्षम्"."-न्यायधिवटी पु.। मोति व्याग्नोति जानाति भक्ष आत्मक्षयोपशमः प्रणरणो बर, तमेष प्रतिनिरनं प्रत्यक्षमिति ।" राजवा. १११३ ५ को साथ-REO, १०, स. १. अर. गणादि-सा ११ आमदासन निति गोलकादिः, उपकरणच अक्षिपरमादि। १३ व्यन्दियस्था जलस्पस्य । १५ भास्वमिनादेन । १५ शब्दादे सं-सा .,२०,०11९ उपकरणापेक्षयात् । १७ स्थिन्धोप-आ, ०.५०, स। DATES
SR No.090296
Book TitleNyayavinishchay Vivaranam Part 1
Original Sutra AuthorVadirajsuri
AuthorMahendramuni
PublisherBharatiya Gyanpith
Publication Year
Total Pages609
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy