SearchBrowseAboutContactDonate
Page Preview
Page 160
Loading...
Download File
Download File
Page Text
________________ १३ ] प्रथमः प्रत्यक्षस्ताक २३ 1 अन्यतश्चेत्; न; तस्यापि निर्विकल्पत्ये विवादास्परत्वेन स्वयमेवासिद्धत्वात् । नरसिद्धमन्यसिद्धिनिबन्धनम् ; अतिप्रसङ्गात् । तस्यापि सिविरम्यस्मा निर्विकरूपादिति चेत्; भक्तो दुस्थानच निपातप्रसङ्गात् । अन्यतो विकल्पादेव उत्सिद्धिरिति ये न वस्तुवृत्त्या तदभावात् । कल्पितातु न संतस्तान्त्रिकस्याविकल्पत्वस्य सिद्धिः । न ग्रुपप्लुतादुपायाद अनुपलुमफलावाप्तिः, अन्यथा कल्पितादपि माणवकपावकात्तात्त्विकमेवादन- ५ पाकादिकं भवेत् । सविकल्पत्वमपि प्रत्यक्षस्यै तात्त्विकं तत एव सिद्धयेत् । नास्त्येव वाशोऽपि विकल्पस्तत्रेति चेत्; कस्यासौ नास्ति ? व्यवहारिण इति चेत्; न; "विमूढेो लघुवृतेर्वा तयोरैक्यं व्यवस्यति" [ १० वा० २।१३३] इत्यस्य विरोत् । अनेन प्रत्यक्ष स कल्पत्वाध्यवसायस्य व्यवहारिषु प्रदर्शनात । व्याख्यातुरिति चेत्; युत एतत् ? तस्यासकल्पनाव्यापारोप प्रत्यस्त्यमयादिति चेत्; सर्हि स कुतः प्रत्यक्षस्य निर्विकल्पत्वमपि प्रतिपद्येत इति १० महानयं परस्य विपविचारगर्त्तानपातः । तन स्वत एव प्रत्यक्षस्याविकल्पत्वम्, अपि तु विक ल्पव्यतिरेकादेव । न धावस्तुसतो विकल्पात् वस्तुसव्यतिरेकः, ततो वस्तुसम्मेव विकल्पः । बोक्या नीत्या न सम्भवतीति कस्य दर्शनैकत्वपरिकल्पनं परैः प्रतन्यताम् ? तारिकल्पन हेतोरेकप्रवर्तन कार्यकारित्वस्य भागाश्रयासिद्धत्वात् । कथं भागाश्रयासिद्धत्वं स्याद्वाद सिद्धस्यैयाभिधानात् ईश्वरनिरपेक्षतया व्यवसायात्मनो विकरूपस्य एकप्रवृत्तिकार्यकारित्वादिति चेत् ? न : १५ तथापि " "तदसिद्धत्वस्याविचलनात् तद्विकल्पादम्यस्य "दर्शनश्याभावात् पुरोवर्तिनैकाकारस्तम्भादिप्रतिभासो हि उद्विकल्पः न च तस्मादपरं दर्शनं प्रतीतिपथोपस्थितमस्ति निरंशपरमास्वलक्षणाकारस्य पराभिमतस्य तस्य स्वप्नेऽपि परिस्फुटप्रत्ययविषयत्वानवलोकनात् । भागतः स्वरूपासिद्धचार्य हेतु तथा हि कदा पुनर्विकल्पस्य प्रवर्त्तकम् ? अभ्यासे इति चेत्; न; वक्ष दर्शनस्यैव "तदङ्गीकाराम्, “विकल्पमन्यरेणापि त्वभ्यासात्प्रवर्त्तते” २० [प्र० वार्तिकाल ११४ ] इति वचनात् । अपिशब्दात् 'विकल्पादपि प्रवर्तते इत्यस्य समुचय इति चेत्; न; तस्यैव मैदम्पर्याभावात् ततो "हेघोरादेव विषये धीरेव पूर्विका प्रवर्त्तनात्प्रमाणम्” [ प्र० वार्तिकाल० ११४ ] इत्युत्तरफ किकाविरोधात् तथा दर्शन एव प्रवर्त्तकत्वस्यावधारणात् । अत एवैवकारस्य व्यावमाह, "न विकल्पादयः " [ प्र० वार्ति० ११४ ] इति । अनभ्यास इति वेन्; न; तदानीमनुमानस्यैव प्रवर्त्तकत्वात् । विकल्पा"सतोऽपि तत्रैवान्तर्भावाभ्यनुज्ञानात्, "यत्र तु नाभ्यासस्तत्रानुमानमेव प्रत्यभिशादय:" [ प्र० वार्तिकाल० ११४ ] इति वचनात् । अनुमानस्यैव वा दर्शनेन सहैकप्रम न्तरस्य 1विका । २ - स्याता--आ०, ब०, प०, स० पत्रिकल्पादेव १४ रुपि । - हारेषु आ०, ब०, प०, स० । ६ किया आ०, ब०, प०, स० ७ भावाश्रय-आ०, ब० स० विकल्पेसरोरेकत्वम् एकप्रवर्तन कार्यकारिका इत्यत्र विकल्पस्यासिद्धस्वरूपकात् भागाNयासिद्धम् । ८ इतरमिरपेक्षितयाध्यव--आ० अ०, प०, स०स्यैव प्रभु आ०, ब०, प०, स० १० स्थानादिसिद्धविकल्पस्व एकप्रकार्यकारिनपि ११ भागाश्रयासिद्धत्वस्य । १२ निर्विकल्पस्य । १३ दर्शनस्य । १४ प्रवर्तकत्वस्वीकारात् । १५ अपि ज्याभ्यासात् प्र०धाविंकाळ० । १६ उत्तरकक्षिकया। १७ ततोऽपि ० १८ अनभ्यासे । २५ ! I
SR No.090296
Book TitleNyayavinishchay Vivaranam Part 1
Original Sutra AuthorVadirajsuri
AuthorMahendramuni
PublisherBharatiya Gyanpith
Publication Year
Total Pages609
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy