SearchBrowseAboutContactDonate
Page Preview
Page 159
Loading...
Download File
Download File
Page Text
________________ भ्यायविनिश्चयचिवरणे ११३ न तथा तत्प्रतीतिश्यन्वथा सा कुचो भयेन् ? । खत एवेति चेत् चैवम्; विवादस्यायलोकनात् ।।२८४॥ स्वत्त एवाषिकरूपत्वं यदि वैस्य प्रसिद्धयति । विवदन्ते कथं तस्मिन्यथास्यं तीथिकाः परे ॥२८५|| प्रसिद्धेऽपि विवादश्यत् स चुतस्वहि लुप्यताम् । प्रसिद्धत्वाम् ; न तस्यान्यदस्ति निलुप्तिकारणम् १२८६।। अन्यतश्चेदकल्पं तादि तन्त्र विवादतः । तदेवासिद्धमन्यस्य कथं सिद्धिनिबन्धनम् ।।२८७॥ तस्यापि सिद्धिरन्यस्मादि कल्प्येत ताशात् । भनन्तमानवस्थाख्या न मुम्बेदमङ्गला ॥२८८॥ अन्यद्विकल्प चेन्न; सुश्वतस्तदसम्भवात् । कल्पितात्तु कथं तस्मात्कस्यचित्सिद्धिराजसी ॥२८९॥ अन्यथा कल्पनासिद्धपावकान्माणवादपि । करमादोषमणकादिस्वस्थतो न भवत्वयम् ॥२९॥ कल्पितोऽपि विकल्पश्चेत्तत्वसविसये तदा । प्रत्यक्षे सविकल्पयंसितिः किन्न ततो भयेन ॥२९१।। सोऽपि तत्र न घेदस्ति; कस्य न ? व्यवहारिणः । तन; 'मूढस्तयोरैक्य व्यवस्यति' अयं बाधनात् ।।२९२॥ व्याख्यातुनास्ति नेसू ; कमान ? कल्पनादोपनिहवात् । अविकल्पत्वमप्येवं स" कुतः प्रतियुश्यसाम् ? ॥२९३॥ यदि प्रत्यक्षस्याक्किल्पत्वं स्वत एव; सविकल्पत्वमपि स्यात् । न हि सदपि स्वत एवाविद्यमानम् अन्यतः फुतश्चित्सम्भवति "व्यवसायात्मकं ज्ञान प्रत्यक्ष स्वत एव न" [ ] इति वचनाच । सविकल्पकत्वं न कुतश्चिदपि प्रतीयत इति चेत् ; निर्विकल्प स्वस्य कुतः प्रतीतिः । स्वत एवेति घेन्; न; अन्यत्रापि समत्वात्, विवादावलोकनाच्च | यदि २५ प्रत्यक्षस्य खत एघाविकरूपत्वं प्रतियन्ति प्रतिपत्तारः, कुतस्तहि तत्र विषादमारयन्ति ? नहि. ... प्रतिपत्तिविषय एष विप्रतिपत्तिभूमिा; विरोधात् । अस्ति च त्रिप्रतिपति:--"केचित्प्रत्यक्ष निर्वकरएकनिति । अपर सविकल्पकमिति । अन्ये सर्वविकल्पव्यपेतमिति । न व प्रसिद्ध एव विमादे। विवानिवृत्तिः सम्भवतिः प्रसिद्धिव्यतिरेकेण सन्नित्तिष्टेतोरभावात् । तन स्वतस्तत्प्रतिपतिः । प्रत्यक्षस्य । ३ विचारश्वेत् आ०, २०, ५०, स.। तदेव सि-तर -दिस्ततो भा०, ब०, ५०,स। ५ - श्वेत्तरस्वसदि--80०,१०,५०,०-वं सि-पा०, २०, ५०, स. । ७ सत्र 16 प्र.का. २०३३। ९ व्याख्यातुंना-०, २०, १०,०।1. व्यायासा । प्रतिभा, २०, १०, १२ सैद्धाः । १३ शब्दवादिनः । १४ झवादिनः । १५ प्रत्यक्षस्य विकल्पत्वप्रतिषतिः।
SR No.090296
Book TitleNyayavinishchay Vivaranam Part 1
Original Sutra AuthorVadirajsuri
AuthorMahendramuni
PublisherBharatiya Gyanpith
Publication Year
Total Pages609
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy