SearchBrowseAboutContactDonate
Page Preview
Page 158
Loading...
Download File
Download File
Page Text
________________ ११३] ग्राम प्रस्तावः अतत्परमेव' एतचनम् , न हि सर्वमेव पचनं स्वप्रसिपाद्यवस्तुवत्परमेव, अतत्परस्यापि अतिवादि चिक्तव्याकुलीकरणबुद्धया प्रयोगसम्भवादिति चेत् ; नैतन्न्याव्यम् ; विकल्पम विकल्पान्तरादिवत् निर्विकल्पादपि भवस्यागृहीतकल्पत्यप्रसङ्गात् , तद्भेदस्याप्यमिलापानमिलायवत्व. लक्षणाय स्वसंवेदनादेवानिर्णयस्वभावात्प्रतिपसिप्रतिज्ञानात् । अभिमतमेवेदं परस्य तंबाकाय. विभ्रमस्याभ्यनुज्ञानादिति चेत् । कमिदानीम् "प्रत्यक्ष कल्पनापोह प्रत्यक्षेणय सिद्ध्यति । प्रत्यात्मवेद्यः सर्वेषां विकन्पो नामसंश्रयः॥” [प्र. वा० २।१२३ ] इत्येतदनवसर नभयेन हि यदीतमगृहीतकल्पमेव वदेव परप्रतिपत्त्यस्येन प्रेक्षावद्भिरुपक्षिप्यते। तन्नेदमभिहितार्थसत्परं न भवति वचनम अतिप्रसङ्गात् । स्वसंवेदमसिद्धस्यापि विकस्पेसरभेदस्य (स्था) सिद्धल्वे कथं तत्रैकत्वाध्यवसाय: निर्विवादस्य सिद्धत्वात् , वन च तदनुपपत्तरिति १० प्लेस ; अयमपरः परस्यैव दोषोऽस्तु, पौपिय॑मनालोच्य वचनात् । अपि च, गकारादिविकल्पानाम् एकत्यप्रत्यभिज्ञानमपि 'य एवं गकार विकल्पः स एवौकारादिविकल्पः' इत्युदयमासादयदपरापरपरामर्शरूपरवान् न नानात्वेन निर्मुच्यते, तत्कथं तदन्यव्यवस्थितैकत्वस्वभावं गकारादिविकल्पानामेकायमध्यारोपयितुमर्हति १ तथापि प्रत्यभिज्ञानादन्यस्मात् एकस्वाध्यारोपपरिकल्पनायाम् अनवस्थाप्रसङ्गात् । तन्न गौरित्ययभेको १५ विकल्पः, कथमस्य दर्शनकत्याध्यबसाया, स्वयमविद्यमानस्य तदयोगा ! सत्यम्; न वस्तुवृपया विकल्पसम्भवः, संवृत्यैव तरसम्भवात् । न च तस्य विचारसूचीमुखनिपातेन निर्लोपनमुपपन्नम्। सकलल्यवहार क्लिोपप्रसङ्गात् , विकल्पाधीनत्वात्सर्वस्थापि लोकलयवहारस्य । तस्मादविचारितरम्यसमाव एव विकल्प इति चेन्; ; दर्शनात्तद्व्यतिरेकस्यापि तेधावप्रसङ्गात् । न हि धर्मिणो विकल्पस्याविचारक्षमत्वे तद्धर्मस्य दर्शनव्यति-.. रेक स्थ विचारक्षमत्वम् । मा भूदिति चेत् ; कथमिदानी" भावतो" दर्शनस्य निर्विकल्पकस्थम् ? तदप्यविचारक्षममेवेति चेत् । सविकल्पस्वं सहि वस्य भाविकं भवेत् । तदप्यभाविकमेव दर्शनात्तव्यतिरेकस्यापि सद्व्यतिरेकवदभाविकत्वादिति चेत् ; ""विकल्पेतरविभागविनिर्मुक्त तर्हि भावतः प्रत्यक्षमिति तथैव दलक्षणमभिघासस्यम्, तत्कदमुक्तम् "प्रत्यक्ष कल्पनाशेदम् [प्रवा. २।१२३ ] इति । स्वत एव प्रत्यक्षस्याविकरूपत्वं न विकल्पव्यतिरेका । न हि स्वत. एका विद्यमान "तव्यतिरेकाहपति, विकल्पासरस्यापि प्रसङ्गादिति चेत् ;न समीचीनमेतत् ;यस्मात् सविकरूपत्वमप्येवं स्वतः कस्मान कल्प्यते । वस्यापि "यस्थतोऽसत्त्वे परतोऽपि न सम्भवः ॥२८३॥ -पखाद-श्रा, 40, 4, सार-वियतम्या-आर,प.स. ३ तदमेश्मा-ता० । मिर्थिकरतांवकल्पमेदस्या "सर्वचित्तत्तानामात्मसंधेषमस्व प्रत्यक्षाचा"-वार्तिकाल०२।२४५५निर्विकासनिकल्यायो। 1-पाये लि-बा०,१०,१०, स०। ७ इत्याचयमा-आ०, म,०, स.। ८ समृलविकल्पस्य । ९विशराक्षमत्वसशात् ।५-ऋविचार-. "-नीमभाव-आ०,२०,०स० । १२ वस्तुतः । १३. सविकल्पकत्वं मा०, 40,10,8011४ विकल्पवमपि। १५विकल्पे तरभाग-१०।१६-सत्वन्य-भा०,१०,५०,स.. १७ विकल्पम्यतिरेकात् । यत्सतोऽस्य वा०, प.प., स.1
SR No.090296
Book TitleNyayavinishchay Vivaranam Part 1
Original Sutra AuthorVadirajsuri
AuthorMahendramuni
PublisherBharatiya Gyanpith
Publication Year
Total Pages609
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy