________________
- स
रकारमा
MEHEAD
प्रथमः प्रत्यक्षप्रस्ताव नन्वनेनापि न तथा तत्प्रतिसक्रमः प्रतिपाद्यते, निर्विकल्येप्तरैकत्वव्यवहारमात्रस्य प्रतिपादनादिति चेत्, का पुनरयं तद्व्यवहारो नाम ? तव्यवसाय इति चोद कथन तथा प्रतिसक्रमो व्यवसीयमानस्य तदेकत्यस्यैव प्रतिसडकमार्थत्वात् । तद्वयनमिति चेत् ; म; 'व्यवस्थति' इति विरोधात् । न च व्यवस्यतीति वक्तीत्यर्थः, शाब्दिकसमयत्यैवमभावात् ।
कुतरे वा तयोरेकत्यत्र्यवहारः ? योगपयादिति चेत् ; नियमचतः, नियमरहिताचा ? ५ नियमवतम्चेत् ; सहोपलम्भनियमात् वास्तवमेव तदेकत्वं नीलतज्ज्ञानवत् , कथं तस्य व्यवहारमात्रसिद्धरत्र सहोफ्लम्भनियमस्यामैकान्तिकरवप्रसङ्गात् ? नियमरहिताश्चेत् ; न; नीलधवलयोरपि प्रसङ्गात् । एकार्थकारित्यादिति चेत् ; क: "पुनरेफोऽर्थः १ प्रवर्त्तनमेव, तथा ए प्रज्ञाकर:-प्रयत्तनस्यैकस्य कार्यस्य भावात्" [प्र० कार्तिकाल० २११३३ ] इति ; तदपि न निरूपितम् ; 'रूपादायपि एसका रदकाहरणाटेरेकम्य कार्यम् तत्रापि भावान ! १० अस्त्येय साधारणशक्तिप्रयुक्तः "तत्राप्येकघटव्यवहार इति चेत् ; विशेषशकिप्रयुक्त एष रूपे रस इति रसे या रूपमिति किन्न भपति सब्बबहार: ? तच्छचोरन्योन्यमभावादिति चेत् । विकल्पाविकल्पयोरपि ताई कथं "विशदनिश्चयव्यवहार: तस्यापि विशेषशक्तिप्रयुकत्वात् ,
तस्याश्च परस्परमसम्भवान् । सम्भवे या न विशेषशक्तिः, तत्प्रयुकस्य "समाहारस्योभयत्राध्यनुपचरिसत्वं भवेत् ।
फुत, पुनर्विकल्येतरयोर्योगपथम् , अयोगपचे सहकारित्वाभाधेनैकप्रवृत्तिकारित्यानुपपरिसि ? अत्र परस्य वचनाम् “युगपद्विषयसन्निधानादेव" [प्र. बार्तिकाल० २११३३] इति । तदेवनातीय चतुरस्रम् ; विकल्पस्यापि वस्तुतः एष स्पष्टत्यप्रसङ्गात् सन्निहितविषय. स्वान , दर्शनस्यापि तत एव स्वाथ्यात् । अत एव "देवस्य वचनम्-"स्पष्टं सन्निहितार्थत्वात्" । [प्रमाणसं० श्लोक ४] इति । नास्त्येव विकल्पस्य विषय इति चेत् । न ; २० 'युगपत्' इत्यादिस्ववचनस्य व्याधातप्रसङ्गात् । न झसतो “युगपदन्यथा वा सत्रिधान सम्भवति । कल्पितोऽस्त्येव "सविपयो न यस्तुयलागत इति चेत्, केन तत्कल्पनम् । तेनैव विकरूपेनेति चेत् । तस्यैव दुतः सम्भवः ततोरभावात ? तद्विषय सन्निधानं वहेतुश्चेत् ; वदपि कुतः १ तस्मादेव बिकल्पादिति चेत् ; न ; परस्पराश्यदोषस्य "सुव्यक्तस्थान । अन्येन
सकल्पनं चेत् ; तेनापि दर्शनविषयेण समसमयस्यैव तस्य कल्पने न युगपद्विषयसविधानम् । २५ सत्समसमयस्य कल्पने न तस्यापि दर्शनयोगपयम् । युगपतिपयसग्निधानादचतु को दोष इति
ES
राज
------
तवा सत्प्र-त्रा०, २०, ५०,२०१२ निर्विकल्पतरैकत्वस्यैव । ३ निर्विकोतस्योः । १ चेन नियममा०, २०,०,801 ५ एकत्रस्य । ६ -मात्रासि श्रा०,०,५०,...पुमरेकार्थः स०। ८-नैकस्य स५ रूपरसादायपि । १. रूपाझवधि । " विकल्यै विशदश्यपहारः निर्विकले निश्चयव्यवहार इति । १२ विरोधाः । ५ विकल्पे विशदन्यवहतस्य निर्विकली च निश्चय प्रवहारस्य मुख्यत्वमेव स्यानारोपित्वमिति भावः । १४ प्रशाकरगुतस १५ भिहितविषमलादेव । ११ अकलकस्य । १७ -बनव्या-- श्रा०,०,५०,०। १८ युगपद्यथा क मा०,०,५०,801 ११ विकल्पविषयः । २० अति विपक्सभिधाने विकल्पोत्पत्तिा, सति च विकल्प तहिषयसविधानमिति 1 २१ विकल्पनियकल्पनम् । २२ विकल्पविषयस्य ।
M
asik