SearchBrowseAboutContactDonate
Page Preview
Page 155
Loading...
Download File
Download File
Page Text
________________ न्यायधिनिश्चयधिवरण अप्रतिपन्नशुस्यविष्ठानोऽपि तत्र रजतप्रतिसक्रम प्रतिपदात एवंति चेत् ;न; रजतस्यापतिसाक्रमरूपत्वाद, अनधिष्ठानसयैत्र प्रतिपत्तः । किं तर्हि शुक्तिशकलेन कर्तव्यमिति चेत् ? न किञ्चित् । तदभावेऽपि कुतो न रजतप्रतिभासनर्मिसिं चेम् । भवत्येव यदि 'तत्कारण सन्निधानम् । विद्याशस्किविरचितस्याशुकिशकलस्यैव तस्यावलोकनात् । न हि तत्र किञ्चि५ दधिष्ठानम् , अप्रतीले कथं तहिं. 'शक्तिशालमेव रूप्यरूपलेवा प्रतिभातम्' इति पश्चात्त्यभिशा नमिति चेन् ; कः पुनस्तन्छकोलस्य रूपयनविभासेन सम्बन्धी येनैवमुच्यते ? प्रात्यमिति वेत् । न ; स्वरूपेण तदभावात् । पररूपेण तु परस्यैव पाहात्वं न सस्य अतिप्रसङ्घात् । कारणल्यूमिति चेत् । तस्यैव सहि तेन ग्रहणं न "रूप्यस्य । अन्यकृतेनाप्यन्यग्रहणे चक्षुरादिकृतेनैध "तणमस्तु, पर्याप्तं तच्छकलस्य "सत्कारणत्यकल्पनया । नापि चक्षुरादिना सर्वदा तत्प्रतिमास१० चोदनम् । तच्छकऽपि समानत्वात् । "तस्य विशिष्टत्यैव वढेतुत्वं न तन्मात्रस्येति चेत् ;न; चक्षुरादेरपि कामलाचुरतिपरिप्रहपरीतत्यैव राद्धेनुत्यैन अतिप्रसङ्गपरिहारस्य सुकरस्यात् । প্রমু নবমী , অশ্বথা বিলাহান্তিষ্টিৰিবৰ লৰাইহসবিয়ান, तत्र तद्धतोः कस्यचिदधिष्ठानस्याभावात्। विद्याशक्तिरेखाधिशन मिति देत् ;नआकाशे समभाया, आकाशगतस्य च तदा रजतस्य प्रतिभासन म तन विद्याशक्तिस्तस्या बोधरूपत्वेन पुरमाविष्ठान१५ स्वात्। मन्त्र एव तन्छक्तिः तस्य च त सम्भव एवेति चेत; न ; उस्यापि गुप्रभाषितस्य मुख विकरमानपर्यवसितत्वेन याहाकाशमतत्वासम्भवात् , अन्यैरपि सन्निहितैस्त छूषणप्रसास , अमोचरस्य सम्भव तस्य शरत्वम्, शब्दस्य श्रोत्रमहालक्षात्वात् । आकाशसेवालोकपरिकलितमधिष्ठानमित्यपि नोपपत्तिपूरितम् । उपरतरूप्यप्रतिभासस्य तथा प्रत्यभिशान प्रसङ्गात् । न चैवम्, ततो न पराधिष्ठानस्य रजतस्य येन तद्वननधिगदाधिष्ठानस्य विमरपवैशथ२० स्याप्यध्यक्साय: स्यात् । कथं तईि 'शुक्तिशकलमेव रजतरूपतया प्रस्थभासिष्टइति प्रत्यभिज्ञा. नमिति चेत् ! नसेनापि स्वहेतुदोषोपजनितविभ्रमात्मना ताप्यस्यासत एवं प्रविवेवनान, तविभ्रमस्य च विचारादवगतः । सन्म "निर्विकल्पवेशद्यस्य विकल्प प्रविसडकमा । नाऽपि विकल्पधर्मस्य निभयस्याविकरले; तत्प्रतिक्षेपन्यायस्य समानत्वात्। न योरितरतराधिधामप्रतिसक्रमः: स्वाधिष्टानसत्वेनैव तत्प्रतिमासस्य परेशाभ्युपगमाल, सत्कथमे. २५ वाशति पेत् ? किं पुनरेतवनात्मजल्पितम् __ "मनसोयुगपट्टत्तेः सपिकल्पाविकम्पयोः । विमूडो "लघुत्ते तयोरैक्य व्यवस्थति ।।" [अ० वा. २११३३] इति । रजतप्रतिभासदेवसानिध्यम् । ३ इन्द्रजालदिविद्या । ३ रजतत्वेन । किशकलाय.। .५ शुक्तिकोण। रनतरूपेण । शुशिकलस्व। 4 रखतप्रतिमासेन । १ प्रणाश आ०, ब०, प., स.. १. सास्थ ता०1११ रजतपदा । १२ रजतप्रतिभासकारणत्य! १३ शुकिशकलस्य । १४ श्राकाशे । शब्दस्य भामाशगुणत्वात् । १५-वै म च तस्य आ०, २०, २०, स. १६ सदनादिपता-श्रा, ५०, १०.स.। १.-स्याप्यन्यबलमा०,०,१०, स.१८ सोऽपि रायप.स १९ -निर्विकल्पका ... प.स.२.निर्विकल्पविकरुपयर्मयो। २१ -विकल्पनि । २२.-सीधपुर।
SR No.090296
Book TitleNyayavinishchay Vivaranam Part 1
Original Sutra AuthorVadirajsuri
AuthorMahendramuni
PublisherBharatiya Gyanpith
Publication Year
Total Pages609
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy