________________
Oman
R
e
incomnahatmanianpunjaposterminom
१।३]
प्रथमः प्रत्यक्षप्रस्ताव सुटमेव प्रत्यक्षवैसेटश्यं परोक्षस्य प्रतिपादितम् 'अन्यच्छ्त म इति । तत्र 'अन्यत्' इत्यनेत प्रत्यक्षविजातीयत्वस्य प्रतिपादनात् । प्रत्यक्षमेव परोक्षलक्षणवलेन किन्न लक्ष्यत इति चेत् । न ; विशेषाभावात् । कः पुनरत्र विशेष यत्प्रत्यक्षलझणयलेन परोक्षं तलक्षणवलेन का प्रत्यक्षं लक्ष्यत इति १ प्रत्युत प्रत्यक्षमेप प्रथम लक्षयितव्यं तत्पूर्व करथेन परोक्षस्यैव पाञ्चालक्षणोपपञ्चेः । अत इदमुच्चले 'प्रत्यक्षलक्षणम्' इत्यादि । लक्ष्यतेऽनेनेति लक्षणाम् , प्रत्यक्षस्य लक्षणं प्रत्यक्ष] ५ लक्षणं तन प्रत्यक्षस्यैव स्वरूपम् , असाधारणेन स्वरूपेणैव भावानां लक्षणसम्भवात् । अत एव सेषु स्खलक्षणप्रसिद्धिः । वन माहुः । कीदृशम् ? 'स्पष्टम्' इति ।
किं पुनरिदं स्त्वं नाम ? साक्षात्करणमिति चेत् । तदपि दुरवबोधम् । आलोकपरि. कलितवन प्रहणमिति चोन् : ने; अतिव्यापकत्वात् , पाबकानुमानेऽपि भाषात् , आलोकालिसितस्य पर्वते पाय फस्यानुमानाप्रतिपसेः १ अन्यापकत्याच रसादिप्रत्यरेषु, अन्धकारान्तरितरूप- १० गोबरमतरादिप्रत्यध्वपि अविद्यासनत्वात् ।
'अव्यवहितग्रहणम्' इत्यपि तादृशमेव ; काचादिव्यवहितरूपदर्शनदशायामभावात् । व्यवधायकमेव काचादिकं न भवति वस्तुपहणप्रतिवन्धाभावात् , तत्प्रतिबन्धेन हि व्यवधायफस्दै नान्यथेति चेत् ; किमिदानी व्यवधानोपाधिक घस्तुपणमेव नास्ति दिया ; पण साक्षात्करणमिति वक्तव्यं किमध्यवहितविशेषणेन व्यवच्छेवाभावात् ? म चितम् ; १५ अनन्तरमेव निरूपणात् । ज्यवधानोपाधिकवस्तुग्रहणसम्भवे तु सिद्धं काबादेरपि व्यवधायऋत्वमिति कथं नाव्यापकत्वं साक्षात्करणलक्षणस्य ? कालाधन्तरितवस्तुमणस्य 'प्रत्यक्षत्रेऽप्यञ्यवहितपणस्याभावात् । प्रत्यक्षमपि तन भयति व्यवहितग्राहगरवादिति चेत्, न; सर्वझ. विज्ञानस्वापि काचाधन्तरितवस्तुप्राहिणः प्रत्यक्त्वाभावप्रसङ्गात् , तदमाहित्येन सर्वज्ञत्वाभावा. पत्तेः । सत्यप्यन्तर्धाने घस्सुस्वरूपस्य प्रणात् प्रत्यक्षमेव तदिति चेत् ; सिद्धमत्मदादिज्ञानस्यापि. २०. प्रत्यक्षत्वम्, सत्रापि कारभाण्टेपर्यवगुण्ठितखण्डशर्करापिण्यस्वरूपप्रहणस्यानुभवादिति सिद्धमव्यापकत्वं तल्लक्षणस्य ।
___भवतु तर्हि वस्तुस्वरूपग्रहणमेव साक्षात्करणमिति चेत् ; न ; अनुमानादापि प्रसङ्गान् तस्यापि वस्तुस्वरूपमा हिरवेन स्यावादिनः प्रसिद्धत्वात् , "चौद्धस्य प्रसाधयिष्यमाणत्वात् । सामान्यरूपेणैव तस्य तद्वाहित्वं न विशेषरूपेणेति चेत् । न शब्दाधुपाधिसम्बन्धेनैवानित्यत्वादेः तेन ग्रहणान् । न "सालोपाधिकसम्बन्धेनेति थे । द; प्रसिद्धप्रत्यक्षेणापि तदभायात् ,
iminimiminine
यसाय मा०, २०, २०, स.। ३ इति --आ०, २०, प., स. ३ परोक्षरलेन मा०, ५०, १०,०। ४ प्रत्यक्षपूर्वकरवेन । ५ लक्षणं प्रत्यक्षस्पैच भा०,.,., स.1 रन पजैव श्रा, व०, ५० पायवानुमा--भा०, २०,९०, स.10 -स्ववि-भा०, २०, ५०, स. ९-अन्वभा-सर० । १०-प्रत्याशान्यदेवि स०।-त्यामाग्यथेति आ०, २०,०।११ वसुग्रहणमेव । १२ प्रत्यक्ष व्य५-आ०, २०,२०, अन्तरितवस्तुण्यहि सर्वशविज्ञानम् । १५-पर्थवगुणित-8101 १५ बौवस्थ प्रसाद इम-800, २०० १२.मानस्थ । ५० वसुस्वरूपाहत्वम् । 14-पाधिस-आ०,०, प० ।