SearchBrowseAboutContactDonate
Page Preview
Page 151
Loading...
Download File
Download File
Page Text
________________ न्यायविनिश्चयविवरजे विरोधः तस्य निर्वाधमनुभूयमानत्वान् । न नानुभवातिकाम्दखद्गस्वरूपगोचरछिदिक्रियानिदर्शनेन अनुभवाधिरूढस्य स्वसंधेदनस्यापि विरोधपरिकल्पनमुपपनम्, अर्थ वेदनस्यापि तत्प्रसङ्गात् । ततो न स्वरूपस्य नार्यस्य वेदनमिति सकलं जगन्निद्रामुद्रितमेव अस्वसंवेदनज्ञानवादिना प्रारम् । सस्मादनुभवोपस्थापितशरीरस्याद् अर्थवेदनययप्रतिक्षेपार्हमेव आत्मघेदनमपि, साकल्यतः द्विपक्षा५ वेदनान्यधानुपपत्तेवा प्रामाण्यवत् । __ भवतु प्रामाण्यमप्रतिकोपाईम् , अन्यथा सद्विचारस्यापि तत्प्रसिक्षेपे साकस्येन तसरतस्पतिक्षेपायोगात् । तस्य तु कुतः प्रतिपत्तिः ? "वद्विचारप्रामाण्यस्य कुत इति चेत्, नेदमुत्तरम् । अव्युत्पन्न प्रश्नस्य तत्रानि समानस्यादिति चेत् ; न ; क्वचिरस्वतः कचित्परतश्च तन्निश्वरसम्भवात। 'पैरतस्तनिश्चयेऽनवस्थानमिति घेन्; न ; पर्यन्ते कस्यचित्स्यवःसिद्धप्रामाण्यस्यापि सम्भवात् । १. यथा चैतत्सुबद्ध तथोतरा निरूपयिष्यामः । एतदेवाह-'प्रत्यक्षलक्षणम् इति । स्वसंवे वनस्त्र प्रत्यक्षम् , तदेव लक्षणं गमकं यस्य न्यायस्य सं प्राहुः इति । प्रत्यक्षप्रहणामुपलक्षणम्, सेन पैरलक्षणमयि तं प्राहुरिति प्रतिपस्तव्यम् । वदेवममिहित प्रमाणस्य सामान्यलक्षणम् । अधुना पुनरभिहितलक्षणस्य तसामान्यस्य विभागो लयितव्य इत्यनसेंध कारिफया श्रावृत्तिम्यावेन प्रत्यक्षस्य लक्षणं दर्शयति तस्य तद्विभागत्वात् । परोक्षमपि 'द्विभाग एष तस्व १५ फरमान लक्षणमुपदश्यते ? "शास्त्रान्तरे तस्य तदुपदर्शन मिति चेत् ; म ; प्रत्यक्षस्थापि तब सदुपदर्शनात् । इहापि तृतीये परोक्षस्य तदुपदर्यत एव "प्रत्यक्षमजसा स्पष्टमन्यच्छुतम्" [न्यायवि० श्लो० ४६९ ] इत्यनेनेति चेत् ; न सईि. प्रत्यक्षमा यन्न लक्षयितव्यं तस्यापि तत्रैष तदुपदर्शनात् । तस्य सोपसंहारत्वादत्रैष तस्य सदुपदर्शनीयम् , अनुक्तस्योपसंहारा. योगात् ; इत्यप्यसमाधानम् ; पयेक्षेऽपि समानत्वात् । द्वितीयेनानुमानस्थ · तृतीयेन २० शाब्दस्य च परोक्षविभागस्य लक्षणोपदर्शनात् परोक्षमपि लक्षितं भवत्येवेति चेन् । ग; विभागलपास्य सामान्यानुपातिस्वाभावात् , इतरथा प्रमाणमपि न सामान्येन लक्षयितव्यं प्रत्यक्षाविसद्विभागलक्षणावेश तलक्षणोपपत्तेरिति चेत्"; नेहमशक्यपरिहारम् ; अय परोक्ष. स्यापि सामध्येन लक्षणात् , तस्य प्रत्यक्षविसशत्वान् । प्रत्यक्षे च सम्' इति लक्षिवे तद्विसदशवाय अस्पष्टम् परोक्षम् इति भवत्यर्थात्मविपतिः । तस्य सद्विसदृशत्वमेय कुत इति १५ चेत् । परोक्षत्वादेव, अन्यथा तदपि प्रत्यक्षमेव स्यात् । न हि प्रत्यक्षसजातीयमप्रत्यक्षमुप पमम् । न प प्रत्यक्षमेव प्रमाणम् ; परोक्षरत्याप्युपपत्तिबलेन व्यवस्थापनात् । उपसंहारे व परि 1-वादितिस-200, 40, ५०, स. २-य तरन-आ०, २०, २०, ०१ ३ आत्मवनाभाव। सद्विपक्षवेदनामा साकल्यता प्रामाण्यप्रतिक्षेये । ५ प्रमाध्यप्रतिक्षेपविचारध्यापि । ६ प्रामाण्यामाचे । •विचारतः । ८ प्रामाण्यप्रतिक्षेप । १ प्रामाण्यस्य । १. प्रामाण्य प्रतिक्षेपविचारप्रामाण्यस्य । आमाध्य. निश्चय १२ परतश्च तषि-आ०, 40, प.। १३ प्रश्यशभितः परोक्षः परः। १-क्षलश-०, , प०१५ प्रत्यक्षस्व । १३ प्रमाजसामान्य विभागः। सपन्यत्रयादी। १८ प्रायजस्थ । १९-दशक्यप भार, 40, ए.स.१२० जायते - । लभते मा०, २९ । sxe Meri.
SR No.090296
Book TitleNyayavinishchay Vivaranam Part 1
Original Sutra AuthorVadirajsuri
AuthorMahendramuni
PublisherBharatiya Gyanpith
Publication Year
Total Pages609
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy