________________
३
न्यायविनिश्चयविवरणे "अप्रत्यक्षस्योफ्लम्भस्य नार्थष्टिः प्रसिद्धयति ।" ] 'इत्यादेहुलं सत्र तद्विचारस्य दर्शनात् ॥२६१॥ अस्तु पत्र विचारवंतच सन्दिग्धमस्तु वः । तद्विचारस्य सम्यक्त्वानिश्चितं चत्तबुच्यते ॥२६२।। मानमेव स सम्यक्त्ये वस्य तहलक्षणत्वसः । न चैवम् , मानसंशतिः स्वयमेव निरूपणात् ॥२६३॥ सन्दिग्धमानवेत्थादर्थवसत्स्यवेदनम् । त्याज्यमस्तु, उमर्थत्यागश्चोपायेन विना कथम् १२६४॥ अस्ति कश्चिदुपायश्चेत् ; द्वयत्यागः कथं भवेत् ? तत्याने कोऽवशिष्येत यस्योपायत्यकल्पनम् ॥२६५।। तस्मास्यवेवनं याह्यानाप्रामाण्यमेव वा । विचारादन्यतो वाऽपि प्रमाणादेव सिद्धयति ।।२६६॥ सददेव प्रमाणस्वार्थज्ञानस्य किन्न तत् । ।
'प्रत्यक्षलक्षणं प्राहुः' इति सूक्तं सतो बुधैः ॥२६७॥ .
अधया 'आत्मवेदनम्' इत्ययुक्तम् ; अर्थज्ञानस्य स्वतो वेदनायोगात् , स्वात्मनि क्रियाविरोधात् छिदिनियावत् । न तिनिशितोऽपि करपाल आत्मानमेष छिमसीत्यत्रेदमाह-- 'प्रत्यक्षरक्षणमात्मवेदनम् इति । आत्मवेदनप्रतिपक्षस्य स्वभावस्यै स्वविषयेरनाक्षणास् प्रत्यक्षं तदभावनानं तदेव लक्षणं यस्यात्मवेदनस्य पत्तथोक्तम् । तथा हि
स्वसंवेदनवैकल्यं सर्वप्रत्ययगोचरम् । स्वतश्चेद्धगम्येत प्रतिज्ञा भज्यते तव ॥२६८ अन्यतश्चेत् । तदन्यस्य यदि "संवेद्यते स्वतः । प्रतिज्ञाभङ्गदोपस्ते पुनरप्यनुषष्यते ॥२६९॥ तत्रापि तस्य संविसिरन्यतो यदि कल्प्यते । तत्राप्यन्यत इत्येवमनवखा कथं ॥२७॥
१५
“अप्रसिद्धोपलभस्य नार्थ वितिः प्रसिधपति ।"-सास. का. २०७४ । २ अर्थ-स्वसंवेदनोभय -भय ख्या-मा०, २०, ५०1-मयस्त्या-स.1 ३ वेदनात् स्वासTO ०,१०, १ "स्वात्मनि परिसविरोधात् ; मह सदेव अमूल्यमं तेनैव अनुल्योग स्पृश्यसे, सेवाविधारा तयैदासिधारया छिद्यते ।"कुमार्य अभिधः . 101 "म विनति वधारमानसिधास तथा मनः । यथा सुतीक्ष्मप्यसिबास मायारा सदस्यबदारमान स्वकीयं ने शिनति ने विपश्यति सामान किया विरोधात तथा मना, अखि पारचित्तमपि स्मात्मा न पश्यवासि योज्यम् ।"-भौधिमा १०३१५।५-य विश्रा40, प.स.1
भारमवेदमाभावश्चमम् । ७ स्वसंवेदनवैकल्यं संवेद्यते । ८ स्वसंवेदनकस्यस्य । ९ वास।