SearchBrowseAboutContactDonate
Page Preview
Page 148
Loading...
Download File
Download File
Page Text
________________ प्ररमा प्रत्यक्षप्रस्तायः मारोपः' इत्यारावाविशेषान् । नन नारदज्यतिरिक्तम् । नाऽपि व्यतिरिक्तम् । उक्तदोपत्यान् । तत्र प्रत्यक्ष विचारः । नाप्यनुमानम् ; प्रत्यक्षाभावे तदभायात् ; तस्य सत्पूर्वकस्यात् । अप्रामाण्यप्रतिवन्धे हि निनस्य प्रत्यक्षसिड़े स्यादनमानमान धारामाण्य प्रत्यक्षसिमिति कथं तत्सम्बन्धः प्रत्यक्षवेद्यः स्यात् ? सम्पन्घाधिकरणप्रतिपत्तिमन्तरेण सम्बन्धप्रतिपत्तेरनुपपत्तेः । सत्यपि प्रत्यक्षादप्रामाण्य- ५ परिझाने में तत्सम्बन्धस्य प्रत्यक्षश्रेयत्वा , स्वरूपस्वावलम्मनाकारपरिच्छेपि हि प्रत्यक्षम्' इत्यादेः एतदत्यन्तसादसम्' इत्यन्तस्य दोपस्य परपक्षोत्तस्यै अवापि प्रसङ्गात् । नापि अनुमानवेधत्वम् ; 'अनुभावान्तरापात्' इत्यादिप्रसङ्गार । नानुमानमपि विचारः । प्रमाणान्तरमित्यपि न युक्तम् , “न प्रत्यक्षानुमानाभ्यामपरं मानमिष्यते" [प्र. वार्तिकाल० १।५] इति स्वमतव्याघातप्रसाविति चेत् ; भवतु सौगतस्याथै पर्यनुयोगः तेनै- १० वास्थ विचारस्याप्रामाण्यप्रतिपस्यर्थमनोकारान्न जैनस्य विपर्ययात् । जैनेन तु केवलम् 'अप्रमाणाद्विधारादितरज्ञानवर्गस्याफामाण्यं तत्मामाण्ययदशक्यप्रतिपत्तिकमिति प्रमाणयितव्यो विचारः, तद्वश्व चार्थझामस्यापि प्रामाण्यमशक्यप्रविषेधम्' इत्येतावदुच्यते । स्यान्मतम्-न सौगतस्थाप्ययं प्रमाणम् । न बनेन फिद्धिद्विधीयते नापि प्रतिपिथ्यते, केवलमर्थ शामप्रामाण्ये संशय पंथापाथते न च संशयापादक प्रमाण विरोधादिति ; १५ सत्सङ्गतम् ; अर्थनिषेधनियमनिर्णयामाचे "स्वरूपस्य स्क्तो गतिः" । प्र०या० १२६] इवि विरोधान् । न हि सन्दिग्धेऽर्थे स्वरूपस्थैय न पररूपस्य गॅसिरिति नियमो न्याय्यः । किन, विचारित चेत्सन्दिग्धम् असन्दिग्धं किमुन्थ्यताम् ? संवेदनस्वरूपं चेन् । विचारसत्र नास्ति किम् ॥२५६॥ नास्ति चेत् । अविकल्पत्वक्षणिकत्वादिकं तव । तंत्र भाभात्कृतः सिद्धयेत् ? स्वसंवेदनतो यदि १२५७।। मुतस्तदपि संसिद्धयेत् ? विचारेण विना कृतम् ? प्रसिद्धत्वाविचारेन किं तस्यपि दुर्भतम् ।।२५८॥ मीमांसकादयस्त यत्प्रसिद्धिं ने मन्यते । विना विधारतस्तत्वं प्रतिवोध्याः कथं त्वया ॥२५९॥ अपि च त्वं स्वसंचिती विचारविरई ब्रुयन् । स्वशास्त्रज्ञानशून्यत्वमात्मनः कथयस्थलम् ॥२६॥ 1 अप्रामाण्यामकसाध्येन सह लिनस्य अविमाभावे । २ पृ० ७५। ३विचारेग। ४ एवापद्यते भार, १०,५०,०। ५ यतिनि-मा०, २०,०,०६ किभिदुष्य-आ०, २०, ५०, ०1 . स्वसंवेवक्षस्यरूपे। ८ स्वरांयेदने । समचते आ०, ब०, १०, स. १.रिध्या इति शेषः। ११
SR No.090296
Book TitleNyayavinishchay Vivaranam Part 1
Original Sutra AuthorVadirajsuri
AuthorMahendramuni
PublisherBharatiya Gyanpith
Publication Year
Total Pages609
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy