SearchBrowseAboutContactDonate
Page Preview
Page 147
Loading...
Download File
Download File
Page Text
________________ पनि चिश्ते [१३ प्रसिद्धञ्चैतत् प्रभाणयादिनामिति न साध्यपक्षे निक्षेपमहति । व्यतिरिक्तश्चेत् । तत्रापि तद्वर्ग विचारस्य यदि व्यभिचारः कथं तंततस्तसिद्धिः प्रामाण्यसिद्धिवन् । अव्यिभिचारवेत् । अविचलितं तेत्प्रामाण्यं भवेत् तस्य तल्लक्षणस्यात् । अत्र चोकम्-"प्रत्यक्षादेरपि स्वविषयाव्यभिचारलक्षण तद्वदेव तदप्रतिषिद्धम्" [ ] इति । अत उक्तम्-प्रत्यक्ष५ लक्षणमर्थवेदन मिति । ननु भवनपि परस्पास्मिन् विषये विचार: किमाम प्रमाणम् --प्रत्यक्षम्, अनुमानम् , अन्यद्वा भवेत् । प्रत्यक्षमिति चेत् ; न. ; 'प्रत्यक्षमश्मिारकम्' इति स्वमतव्याघातात् । भवदपि तत् सर्वस्माक्षानाव्यतिरिक्त यदिः स पर महि यथास्त्रमप्रामाण्यं प्रतिपात इति प्राप्तम् , न चैतदुपपन्नम् ; सद्वर्गस्य स्वया कुतश्चिदविषयीकरणात् । न हविषयीकृतः १० सकलदेशकालगोपरपुरुषाधिष्ठानस्तर्गः स्वासमप्रामाण्यमेव प्रतिपयते नापरमिति सम्भवति निर्णयः । एतदपि तद्वर्गणैव प्रतीयत इति चेत् ; न ; अवापि तस्यैवोसरवान् ! अविषयीकृते तस्मिम् 'तेनैवेदं प्रतीयसे' इति दुरवबोधमेतदिति । पुनरपि तथा समाधाने सदेवोसरमिस्यनवस्थानं भवेत् । यदि च ज्ञानवर्गस्य सर्वस्यापि स्वत श्वाप्रामाण्यप्रविपत्तिः, न तर्हि तत्र कस्यचिदपि विप्रतिपत्तिरिति सौगतमेव सकलं अगस्यात् । अप्रमाणेऽपि तस्मिन् प्रमाणव१५ समारोपाद्विप्रतिपत्तिरिसि' चेन् । कुतस्तत्समारोपः ? तत एक शानवर्गादिति चेत् । न ; तस्य स्वतोऽप्रपाण्यप्रतिपत्तेरभ्युपगमात् । न झप्रामाण्यं प्रतियद्यमानस्य स्वतः प्रामाण्यारोपणभूपपन्नम् ; तत्वप्रसिपत्ति मिथ्यारोपयोरेकज्ञानेन विरोधात् । अविरोधे वा" न कुवश्चित्तवारोपनिवृत्तिः, तत्त्वज्ञानस्य "तदप्रत्यनीकत्वात् , अपरस्य तस्मत्यनीकस्याभावादित्यमुक्तिरेव संसारात् । आरोपात्मकत्वे व तद्वर्गस्य न प्रत्यक्षत्वम् , प्रत्यक्षस्य कल्पनापोहस्वास् , आरपस्य व कल्पनास्मकत्वात् । अशब्दसंसर्गादपिकल्पत्यमेव सैमिरिकस्य द्विवन्द्रमहणवदिति चेत; तथापि न प्रत्यक्षतम् प्रत्यक्षस्याभ्रान्तत्यान् 'प्रत्यक्षमश्रान्तम्" ] इति वचनात् । आरोपस्य च "स्वप्रतिभासिनि प्रामाण्ये यद्यन्नामाण्यं न स्यतः प्रतीयो "सर्वस्याग्रामाण्य स्वतः प्रत्येयम्' इति प्रकृतपरित्यागः । प्रतीयते चेत् । तदवस्थो विप्रतिपत्त्यभावः । हिस्साप्रामाण्यवेदिन एवं ज्ञानात् तविषयसभायावष्टम्भेन विप्रतिपद्यन्ते विद्वांसः। तत्रापि पुन: प्रामाण्यायपाद्विप्रति। पद्यन्त एवेति चेत् ; न ; 'कुतस्तत्समारोपः' इत्यादेः पुनरावृस्था पक्कानप्रस्थाप्रसङ्गात् । एतेन परतवत्समारोपः' इत्यपि प्रत्युक्तम् । तत्समारोपस्यापि "स्वाप्रामाण्यायेदित्वेप्रकतप्रतिज्ञापरित्यागस्य, तदित्वे विप्रतिपत्त्यनस्वस्थ, तत्राप्यपरतत्समारोपकल्पनायाम् 'कुतस्तस प्रमाणभावनितज्ञानवरूप प्रमामा । २ विधारतः। ३ प्रमाऽमावमितिः। विचारप्रामाण्यम् । ५प्रामाण्यस्य "कृल्पनापोटमधाम प्रत्यक्षमू-भ्यायधिक पृ००।७ यथामा--मा, १० । यातमत्रा -40 गयासपा-ता०1८ सगतमा-भा०, १०, ५०,स.11 झामवर्ग। १० वाजु कु-१०111 तदवियद्धावात् । र ज्ञानवर्गस्य ! १६ "तत्र कल्पनापीठमभ्रान्त प्रत्यक्षम् ।"-यायवि पृ."। "प्रत्यक्षं कल्पना मोढमत्रान्तम।"-प्र० वार्तिकाल. 11२३१५ख्यते । 14 सर्वस्वपि प्रामाण्यं सतः भा.प.सा. ११-याविन आग , प०, स. 11 साप्रामाम्बवे-१० | १८-तस्वस-स
SR No.090296
Book TitleNyayavinishchay Vivaranam Part 1
Original Sutra AuthorVadirajsuri
AuthorMahendramuni
PublisherBharatiya Gyanpith
Publication Year
Total Pages609
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy